Dictionaries | References

परिचरः

   
Script: Devanagari

परिचरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि शरीररक्षणार्थं नियुक्तः जनः।   Ex. परिचरेण हता इन्दिरा गान्धी महोदया।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  कस्यचित् महतः सतः सान्निध्ये वर्तमानः जनः ।   Ex. द्वौ परिचर्रौ सर्वदा तैः सह चलन्तौ आस्ताम् ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : सैनिकः, भृत्यः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP