कस्यापि शरीररक्षणार्थं नियुक्तः जनः।
Ex. परिचरेण हता इन्दिरा गान्धी महोदया।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
कस्यचित् महतः सतः सान्निध्ये वर्तमानः जनः ।
Ex. द्वौ परिचर्रौ सर्वदा तैः सह चलन्तौ आस्ताम् ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)