Dictionaries | References

परिष्करणम्

   
Script: Devanagari

परिष्करणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दोषान् अपनित्वा सम्यक्करणस्य क्रिया।   Ex. कूपस्य जले रक्तभेषजं संमिश्र्य तस्य परिष्करणं कृतम्। /पुनः पुनः परिष्करणं कृत्वा एव कार्यं सिध्यति।
ONTOLOGY:
प्रक्रिया (Process)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP