द्रवस्थानां घनपदार्थानां वस्त्रेण शोधन्या वा विलगीकरणस्य क्रिया।
Ex. सीमा आमिक्षायाः शोधनं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
किमपि वस्तु कार्यं वा अधिकम् उपयुक्तं भवितुं कृता क्रिया।
Ex. कार्यस्य अस्य शोधनम् आवश्यकम्।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯁꯦꯡꯗꯣꯛꯄ
urdاصلاح , فلاح , بہتری , درستی