Dictionaries | References प पारदः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 पारदः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun धातुविशेषः, क्रमिकुष्ठनाशकः ओजयुक्तः रसमयः धातुः। Ex. पारदः निखिलयोगवाहकः अस्ति। HOLO COMPONENT OBJECT:सिन्दूरः ONTOLOGY:रासायनिक वस्तु (Chemical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:रसराजः रसनाथः महारसः रसः महातेजः रसलेहः रसोत्तमः सूतराट् चपलः जैत्रः रसेन्द्रः शिवबीजः शिवः अमृतम् लोकेशः दुर्धरः प्रभुः रुद्रजः हरतेजः रसधातुः अचिन्त्यजः खेचरः अमरः देहदः मृत्युनाशकः सूतः स्कन्दः स्कन्दांशकः देवः दिव्यरसः श्रेष्ठः यशोदः सूतकः सिद्धधातुः पारतः हरबीजम् रजस्वलः शिववीर्यम् शिवाह्वयःWordnet:asmপাৰা bdपारा benপারদ gujપારો hinपारा kanಪಾದರಸ kasسیٖم آب , پارُد kokपारज malമെര്ക്കുറി marपारा mniꯁꯅꯥꯍꯤꯗꯥꯛ oriପାରା panਪਾਰਾ telపాదరసం urdپارا , سیماب , رقیق دھات , بےچین noun एका जातिः । Ex. पारदस्य उल्लेखः महाभारते वर्तते Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP