Dictionaries | References

देवः

   
Script: Devanagari

देवः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  हिन्दुधर्मानुसारी यः सर्वभूतेभ्यः पूजनीयाः।   Ex. अस्मिन् देवालये नैकाः देवताः सन्ति।
HOLO MEMBER COLLECTION:
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  अर्हद्विशेषः ।   Ex. देवः इति जैनानां द्वाविंशतितमः अर्हत् वर्तते
 noun  एकः पुरुषः ।   Ex. देवस्य उल्लेखः विष्णुपुराणे वर्तते
 noun  नागार्जुनस्य शिष्यः ।   Ex. देवस्य उल्लेखः कोशे वर्तते
   see : भगवान्, मूर्तिः, पारदः, ईश्वरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP