अवयवविशेषः, शरीरपश्चाद्भागः।
Ex. गौः पृष्ठेन हलं वहति।
HOLO COMPONENT OBJECT:
अपमूर्धशरीरम्
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmপিঠি
bdबिखुं
benপিঠ
hinपीठ
kanಆಸನ
kasکَمَر , پُشت
kokफाट
malപുറം
mniꯅꯪꯒꯟ
nepपिठ्युँ
oriପିଠି
panਪਿੱਠ
tamமுதுகு
telమంచం
urdپیٹھ , پشت