Dictionaries | References

पूजय

   
Script: Devanagari

पूजय

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  सौकर्यातिशयेन पूजनानुकूलः व्यापारः।   Ex. श्रावणमासे भगवान् शङ्करः पूजयति स्वयमेव।
HYPERNYMY:
ONTOLOGY:
होना क्रिया (Verb of Occur)क्रिया (Verb)
 verb  धूपदीपनैवेद्यानाम् अर्पणेन वा स्तुतिगीतैः वा अन्येन प्रकारेण वा इष्टदेवताप्रीणनानुकूलः व्यापारः।   Ex. ग्रामिणाः नवरात्रौ आरात्रि देवीं पूजयन्ति।
HYPERNYMY:
ONTOLOGY:
करना इत्यादि (VOA)">कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
Wordnet:
kasعبادت کرنۍ
urdذکرواذکارکرنا , تسبیح وتہلیل کرناعبادت کرنا , ورد کرنا , وظیفہ پڑھنا ,
 verb  भक्त्या श्रद्धया वा आदरप्रदर्शनानुकूलः व्यापारः।   Ex. अहं मम आचार्यं पूजयामि।
HYPERNYMY:
ONTOLOGY:
करना इत्यादि (VOA)">कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  वयसा ज्येष्ठानां गुणैः श्रेष्ठानां वा पूजनानुकूलः व्यापारः।   Ex. वयं ज्येष्ठान् पूजयेम।
ONTOLOGY:
संप्रेषणसूचक (Communication)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
   see : मन्त्रय

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP