सौकर्यातिशयेन पूजनानुकूलः व्यापारः।
Ex. श्रावणमासे भगवान् शङ्करः पूजयति स्वयमेव।
ONTOLOGY:
होना क्रिया (Verb of Occur) ➜ क्रिया (Verb)
धूपदीपनैवेद्यानाम् अर्पणेन वा स्तुतिगीतैः वा अन्येन प्रकारेण वा इष्टदेवताप्रीणनानुकूलः व्यापारः।
Ex. ग्रामिणाः नवरात्रौ आरात्रि देवीं पूजयन्ति।
ONTOLOGY:
करना इत्यादि (VOA)">कार्यसूचक (Act) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
भक्त्या श्रद्धया वा आदरप्रदर्शनानुकूलः व्यापारः।
Ex. अहं मम आचार्यं पूजयामि।
ONTOLOGY:
करना इत्यादि (VOA)">कार्यसूचक (Act) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
वयसा ज्येष्ठानां गुणैः श्रेष्ठानां वा पूजनानुकूलः व्यापारः।
Ex. वयं ज्येष्ठान् पूजयेम।
ONTOLOGY:
संप्रेषणसूचक (Communication) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)