व्यवहारस्य विषयः।
Ex. भवान् व्यक्तिगते प्रकरणे न व्याप्रियताम्।
ONTOLOGY:
ज्ञान (Cognition) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmমামলা
kasمعاملہٕ
kokभानगड
marमामला
nepमामिला
panਮਾਮਲਾ
urdمعاملہ , قضیہ
अपराधाधिकारसम्बन्धे अन्येन विरोधे स्वार्थसम्बन्धितया न्यायालये कथनम्।
Ex. एतद् प्रकरणं विमर्शार्थे न्यायालये अस्ति।
ONTOLOGY:
प्रक्रिया (Process) ➜ संज्ञा (Noun)
SYNONYM:
वादः अभियोगः अक्षः
Wordnet:
asmমোকর্দ্্মা
bdमकरदमा
benমামলা
gujમુકદમો
hinमुकदमा
kanಮೊಕದ್ದಮೆ
kasمُقَدمہٕ
kokखटलो
malഅന്യായം
marखटला
nepमुद्दा
oriମକଦ୍ଦମା
telదావా
urdمقدمہ , معاملہ , کیس