Dictionaries | References

प्रक्षालनम्

   { prakṣālanam }
Script: Devanagari

प्रक्षालनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
प्रक्षालनम् [prakṣālanam]   washing, washing off; यस्यावरोधस्तनचन्द- नानां प्रक्षालनाद्वारिविहारकाले [R.6.48.]
   cleansing, cleaning, purifying; दुर्जनं प्रथमं वन्दे सज्जनं तदनन्दरम् । मुखप्रक्षालनात् पूर्वं गुदप्रक्षालनं यथा[Subh. Ratn.54.34.]
   bathing.
   anything used for purifying.
   water for washing.

प्रक्षालनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अनुपरिप्लावनस्य क्रिया।   Ex. गीता वस्त्राणां प्रक्षालनं करोति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  जलेन मार्जनस्य क्रिया।   Ex. हस्तस्य प्रक्षालनाद् अनन्तरमेव भोजनं कर्तव्यम्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP