Dictionaries | References प प्रक्षालनम् { prakṣālanam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 प्रक्षालनम् The Practical Sanskrit-English Dictionary | Sanskrit English | | प्रक्षालनम् [prakṣālanam] washing, washing off; यस्यावरोधस्तनचन्द- नानां प्रक्षालनाद्वारिविहारकाले [R.6.48.] cleansing, cleaning, purifying; दुर्जनं प्रथमं वन्दे सज्जनं तदनन्दरम् । मुखप्रक्षालनात् पूर्वं गुदप्रक्षालनं यथा ॥ [Subh. Ratn.54.34.] bathing. anything used for purifying. water for washing. Rate this meaning Thank you! 👍 प्रक्षालनम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun अनुपरिप्लावनस्य क्रिया। Ex. गीता वस्त्राणां प्रक्षालनं करोति। ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:परिमार्जनम्Wordnet:gujધોલાઈ kanಒಗೆ kasدُلٲے , چَھلُن kokधुवणी malഅലക്കല് marधुलाई mniꯁꯨꯕ nepधुलाइ oriସଫା କରିବା panਧੋ tamதுவைத்தல் telఉతకడం urdدھلائی , صفائی noun जलेन मार्जनस्य क्रिया। Ex. हस्तस्य प्रक्षालनाद् अनन्तरमेव भोजनं कर्तव्यम्। HYPONYMY:मुखप्रक्षालनम् ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:क्षालनम्Wordnet:benধোয়া gujપ્રક્ષાલન hinधोना malവെള്ളമൊഴിച്ച് കഴുകല് marधुणे oriପ୍ରକ୍ଷାଳନ panਧੋਆਈ tamகழுவுதல் telశుభ్రంచేసుకొనటం urdصفائی , دھلائی , دھونا Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP