Dictionaries | References

प्रतिवादः

   
Script: Devanagari

प्रतिवादः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि सिद्धान्तम् अन्यथाकर्तुं प्रवर्तितं मतम्।   Ex. पृथ्वी स्थिरा अस्ति तथासूर्यः गतिमान अस्ति इत्यस्य सिद्धान्तस्य प्रतिवादः प्रथमतः सुकरात महोदयेन कृतः।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP