ब्राह्मणानाम् एकः प्रकारः ये शुभाशुभदर्शनेन तथा जनेभ्यः तीर्थेषु भगवतः दर्शनं कारयन् वा स्वस्य जीविकां चालयन्ति।
Ex. सः भण्डः अतीव कपटी आसीत्।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benভড্ডর
gujભંડરિયા
hinभड्डर
malഭട്ടർമാർ
panਭੱਡਰ
urdدست شناس , بھڑیریا