पुराणेषु निर्दिष्टः दानवः यः शिल्पी आसीत्।
Ex. लङ्का मयेन निर्मिता।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benময়দানব
gujમયાસુર
hinमयदानव
kanಮಯದಾನವ
kasمٔیدانَو
kokमयदानव
malമയന്
marमयासुर
oriମୟଦାନବ
tamமயதானவ்
telమయదానవుడు
urdمئے دانو , مئے