Dictionaries | References

यमकम्

   
Script: Devanagari

यमकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  साहित्ये वर्तमानः शब्दालङ्कारः यस्मिन् समानानुपूर्विकाणां भिन्नार्थकानां च शब्दानाम् आवृत्तिः दृश्यते।   Ex. कनक कनक ते सौ गुनी मादकता अधिकाय इति एतस्मिन् हिन्दी काव्ये यमकम् अस्ति।
HYPONYMY:
अव्ययेतः
ONTOLOGY:
()कला (Art)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benছন্দ
gujયમક
hinयमक
kanಯಮಕ
kokयमक
malയമകം
marयमक
oriଯମକ ଅଳଙ୍କାର
panਯਮਕ
tamயமக் அலங்காரம்
telయమకం
   See : यमौ, मिथुनम्, मिथुनम्, यमौ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP