एकायाः मातुः एकसमये एकगर्भात् च जाताभ्यां पुत्राभ्याम् एकः।
Ex. लवकुशौ अवदत्- आवाम् यमजौ भ्रातरौ अस्मद्गुरुभिः रचितम् अयोध्यापतेः श्रीरामस्य चरितं गायावः।
HOLO COMPONENT OBJECT:
यमौ
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
यमः यमा यमकः यमका नारङ्गः यमलः
Wordnet:
benযমজ
gujજોડિયું
kasدُکہِ
kokजुंवळो
marजुळे
panਜੁੜਵਾਂ
tamஇரட்டை
telకవలలు