तत् धनं यत् इत् अनेन उद्देश्येन शासकीये कोशे समानिवेश्यते येन तस्य वृद्धिः समानिवेशकस्य परिवाराय लभ्यते।
Ex. तेषां सार्धैकं लक्षं क्षेमविधानकरणम् अस्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benবসিকা
gujવસીકા
hinवसीका
oriଭବିଷ୍ୟତ ଜମା
panਵਸੀਕਾ
urdوثیقہ