Dictionaries | References

राजनैतिकदलम्

   
Script: Devanagari

राजनैतिकदलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् दलं यत् राजनीत्या सम्बन्धितम् अस्ति।   Ex. भारते नैकानि राजनैतिकदलानि सन्ति।
HYPONYMY:
पाकिस्तानमुस्लिमलीगनवाजपक्षः समाजवादी पक्षः बहुजन समाजवादी पक्षः बहुजन समाज पक्षः पाकिस्तानपीपल्सपक्षः राष्ट्रीय जनता दलः लोक जनशक्ति पक्षः झारखण्डमुक्तिमोर्चाः कम्यूनिस्ट-पार्टी आफ इण्डिया जनतादलयूनाइटेडपक्षः भारतीय जनता पक्षः काङ्ग्रेसः शिवसेना राष्ट्रवादी काङ्ग्रेस पक्षः शिरोमणि अकाली दलम् समाजवादीपक्षः तृणमूलकाङ्ग्रेसः जनतादलम् आम आदमी पक्षः भारतीय युवा- काङ्ग्रेसः
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
asmৰাজনৈতিক দল
bdराजखान्थियारि दोलो
benরাজনৈতিক দল
gujરાજનીતિક દળ
hinराजनीतिक दल
kanಪಕ್ಷ
kasسَیٲسی جمعات
kokराजनितीक पक्ष
malരാഷ്ട്രീയ പാര്ട്ടി
mniꯔꯥꯖꯅꯤꯇꯤ꯭ꯗꯜ
nepराजनैतिक दल
oriରାଜନୀତିକ ଦଳ
tamஅரசியல் கட்சி
telరాజకీయపార్టీ
urdسیاسی جماعت , سیاسی پارٹی , پارٹی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP