Dictionaries | References ल लवणितम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 लवणितम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun व्यञ्जनैः सह तैलातैलमिश्रित्वा लवणीकृतं फलादिः। Ex. मह्यम् आम्रस्य तथा च जम्बीरस्य लवणितं रोचते। HYPONYMY:आम्रलवणकम् जम्बीरलवणकम् मरीवचोपदंशम् लवणिताम्रम् ONTOLOGY:खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmআচাৰ bdआसार benআচার gujઅથાણું hinअचार kanಉಪ್ಪಿನಕಾಯಿ kasآنٛچار kokलोणचें malഅച്ചാര് marलोणचे mniꯑꯆꯥꯔ panਅਚਾਰ tamஊறுகாய் telఊరగాయ urdاچار Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP