Dictionaries | References

वारङ्गः

   
Script: Devanagari

वारङ्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  खड्गस्य मुष्टिः।   Ex. अस्य खड्गस्य वारङ्गः खण्डितः।
HOLO COMPONENT OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।   Ex. पात्रस्य वारङ्गः खण्डितः अतः तद्धारणे काठीन्यम् अनुभवामि।
HYPONYMY:
वारङ्गः
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
Wordnet:
mniꯈꯨꯠꯄꯥꯏꯐꯝ
urdدستہ , ہتھا , مُوٹہہ , قبضہ , ہَتا , ہینڈل , مُٹھیا
 noun  कर्तर्याः सः भागः यत्र अङ्गुल्यः स्थापयितुं शक्यते ।   Ex. अस्याः कर्तर्याः एकं वारङ्गः भग्नः अस्ति
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
   see : ग्राहः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP