खड्गस्य मुष्टिः।
Ex. अस्य खड्गस्य वारङ्गः खण्डितः।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
Ex. पात्रस्य वारङ्गः खण्डितः अतः तद्धारणे काठीन्यम् अनुभवामि।
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
कर्तर्याः सः भागः यत्र अङ्गुल्यः स्थापयितुं शक्यते ।
Ex. अस्याः कर्तर्याः एकं वारङ्गः भग्नः अस्ति ।
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)