Dictionaries | References

अतः

   
Script: Devanagari
See also:  अतएव

अतः

हिन्दी (hindi) WN | Hindi  Hindi |   | 
   See : इसलिए

अतः

A dictionary, Marathi and English | Marathi  English |   | 
   atḥ ad S अतएव ad S On this account; for this reason.

अतः

Aryabhushan School Dictionary | Marathi  English |   | 
 ad   On this account, for this reason.

अतः

 क्रि.वि.  अतएव , एतदर्थ ;
 क्रि.वि.  म्हणून , याकरता , यामुळे , यासाठी .

अतः

 क्रि.वि.  म्हणून ; एतदर्थ ; अतएव ; यामुळें ; या कारणास्तव . [ सं . ]
०कारणात   क्रिवि . अतएव ; यामुळें ; याकारणास्तव .
०पर   क्रिवि . म्हणून ; यापुढें ; पुन : ( नकारार्थी वाक्यांत ). [ सं .]

अतः

Shabda-Sagara | Sanskrit  English |   | 
अत   r. 1st cl. (अतति) To go, to move or approach progressively and continually. With an indicatory . अति (अंतति) To bind.

अतः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adverb  अस्मात् कारणात्।   Ex. सः भवत्या सह किम् अपि न अभाषत अतः एव भवती दुःखी अस्ति वा।
MODIFIES VERB:
भू कृ
ONTOLOGY:
कारणसूचक (Reason)क्रिया विशेषण (Adverb)
SYNONYM:
अतः एव अनेन कारणेन अस्मात् कारणात्
Wordnet:
asmএই কাৰণে
bdअब्लानो
benএই কারণে
gujતેથી જ
hinतभी
kasتَوے
kokतेन्नाच
malഅതു കാരണം
marम्हणून
mniꯃꯔꯝ꯭ꯑꯗꯨꯅ
nepत्यसबेला
oriତେଣୁ
panਤਾਂ ਹੀ
tamதற்போது
telఅప్పుడు
urdتبھی , تب ہی , اسی وجہ سے , اسی باعث , اسی سبب
 adverb  एतस्मात् कारणाद्।   Ex. सः अस्वस्थः अस्ति अतः पाठशालां न आगतः।
ONTOLOGY:
कारणसूचक (Reason)क्रिया विशेषण (Adverb)
SYNONYM:
अतएव
Wordnet:
asmএই্কাৰণে
bdबेखायनो
benএইজন্য
gujએટલે
hinइसलिए
kanಇದರಿಂದ
kasتَوَے
kokदेखून
malആയതിനാല്‍
marम्हणून
mniꯃꯔꯝ꯭ꯑꯁꯤꯅ
nepत्यसैले
oriଏହି କାରଣରୁ
panਇਸ ਲਈ
telకాబట్టి
urdلہٰذا , اس لئے , اس وجہ سے , اس سبب سے , اس کےباعث
   See : अतःपरम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP