कस्यापि अधिकाररूपेण दृढतापूर्वेण विशिष्टायाः सेवायाः अपेक्षया कृता याचनस्य क्रिया।
Ex. श्रमिकाणां अभियाचना न पूरिता अतः ते कर्मन्यासं कुर्वन्ति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujમાંગ
kanಬೇಡಿಕೆ
kasمُطالبہٕ , مانٛگ