तत् पदं यत् नाम्नः विशेषतां सूचयति।
Ex. सुन्दरी बालिका इत्यस्मिन् वाक्ये सुन्दरी इदं पदं बालिका इत्यस्य पदस्य विशेषतां सूचयति अतः सुन्दरी इति पदं विशेषणम् अस्ति।
ONTOLOGY:
भाषा (Language) ➜ विषय ज्ञान (Logos) ➜ संज्ञा (Noun)
Wordnet:
asmবিশেষণ
bdथाइलालि
benবিশেষণ
gujવિશેષણ
hinविशेषण
kanವಿಶೇಷಣ
kasباوُت
kokविशेशण
malവിശേഷണം
marविशेषण
nepविशेषण
oriବିଶେଷଣ
tamபெயரடை
telవిశేషణము
urdصفت , خاصیت