Dictionaries | References व व्याधः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 व्याधः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun जातीविशेषः- मृगहिंसकजातिः। Ex. व्याधः वृक्षस्य अधस्तात् संयोजयित्वा गोपयति। ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:लुब्धकः मृगवधाजीवः मृगयुः मृगाविन् द्रोहाटः मृगजीवनः मृगपांशुनःWordnet:asmচৰাই চিকাৰী bdफलान benব্যাধ gujપારધી hinबहेलिया kanಬೇಟೆಗಾರ kasشٕکٲرۍ kokकासादोर malവേടന് marपारधी mniꯎꯆꯦꯛ꯭ꯐꯥꯕ nepव्याधा oriଶିକାରୀ panਚਿੜੀਮਾਰ telవేటగాడు urdچڑمار , پرندوں کا شکاری noun यः मृगयां करोति। Ex. श्वापदः न प्राप्तः अतः व्याधः रिक्तहस्तः एव प्रत्यागच्छत्। FUNCTION VERB:मृगयां चर् HYPONYMY:जराः वागुरिकः व्याधः ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:आखेटकः आखेटिकः कुलिकः क्षान्तः खट्टिकः गुलिकः द्रोहाटः निर्मन्युः निर्वैरः नैषादः पापर्द्धिकः बलाकः मार्गिकः मृगद्यूः लुब्धकः व्याधकः श्वगणिकः सौनिकःWordnet:asmচিকাৰী bdफलान benশিকারী gujશિકારી hinशिकारी kanಬೇಟೆಗಾರ kasشکٲرۍ kokकासादोर malവേട്ടക്കാരന് marशिकारी nepसिकारी oriଶିକାରୀ panਸ਼ਿਕਾਰੀ tamவேடன் urdشکاری , صیاد , شکاربازجوئند , متلاشی , , تعاقب کنندہ See : व्याधजातिः Related Words व्याधः hunter फलान வேடன் व्याधा बहेलिया شکٲرۍ شٕکٲرۍ চৰাই-চিকাৰী ব্যাধ ਚਿੜੀਮਾਰ પારધી വേട്ടക്കാരന് വേടന് कासादोर వేటగాడు ଶିକାରୀ ಬೇಟೆಗಾರ सिकारी চিকাৰী ਸ਼ਿਕਾਰੀ શિકારી शिकारी पारधी শিকারী snarer huntsman द्रोहाटः खट्टिकः श्वगणिकः व्याधकः आखेटकः मृगजीवनः मृगद्यूः मृगपांशुनः मृगयुः मृगवधाजीवः मृगाविन् नैषादः पापर्द्धिकः मार्गिकः सौनिकः निर्मन्युः निर्वैरः आखेटिकः लुब्धकः अर्जुनकः गुलिकः bird-catcher fowler महारण्यम् sportsman क्षान्तः जराः बलाकः आक्रामकः प्रलोभनम् कुलिकः अनुध्या अनुवेध भवती लक्ष्यम् पाशः fowl hunt वितन् sport बीजम् range मृग निस् હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP