Dictionaries | References

पाशः

   
Script: Devanagari

पाशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ज्योतिःशास्त्रे योगविशेषः।   Ex. दैवज्ञः कुण्डल्यां पाशं सूचयति।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benপাশ
gujપાશ
hinपाश
oriଫାଶଯୋଗ
panਪਾਸ਼
urdپاش , پاش یوگ
 noun  सः रज्जुः यं क्षिप्य पशवः धृताः।   Ex. आखेटकः पाशं गृहीत्वा वने भ्रमति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
पाशबन्धः पाशरज्जुः
Wordnet:
benকমন্দ
gujકમંદ
kasپھنٛدٕرَز
 noun  जालानाम् एकः प्रकारः।   Ex. पाशः मत्स्यग्रहणे प्रयुज्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benলুকা জাল
gujલૂકા
kasکُھوٚر
malമീന്വൽ
oriଲୂକା
panਲੂਕਾ
urdلوکا , مچھلی پکڑنے کاجال
 noun  रज्जुतन्त्वादीनां वृतिः यया जीवः निबध्यते दृढं बध्यते चेत् म्रियते च।   Ex. व्याधः शशं पाशेन अबध्नात्।
HYPONYMY:
पाशः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
वाङ्गुरा जालम् आवेष्टकः मुक्षीजा जालबन्धः पाशबन्धः पाशबन्धनम् ब्लेष्कः व्लेष्कः
Wordnet:
asmফান্দ
bdखैसारि
benফাঁস
gujગાળો
hinपाश
kasفَنٛدٕ , فٲنٛس
kokफांसो
malകുരുക്ക്
marफास
oriଫାଶ
panਫੰਦਾ
urdپھندا , پھانس , دام , جال , بندھن , پھاند , پھنسری
   See : जालम्, शृङ्खला, द्यूतः, अक्षः, शृङ्खला, रज्जुः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP