विशिष्टं महत्त्वपूर्णं निश्चितं प्रामाणिकं वा कथनं सिद्धान्तः च।
Ex. एतां वार्तां यदि कोऽपि श्रुणोति तर्हि सर्वं विपरितं भवति।
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कस्यापि घटनायाः कथनम्।
Ex. वृतान्तलेखकेन मुद्रणालये वार्ता प्रेषिता।
ONTOLOGY:
संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
Ex. पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अश्रुण्वन्।
ONTOLOGY:
संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
urdخبر , خبر نامہ , سماچار