Dictionaries | References

सम्पत्तिः

   
Script: Devanagari

सम्पत्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्वाधिकारे वर्तमानं धनं सम्परिग्रहः च यस्य क्रयः विक्रयः च कर्तुं शक्यते।   Ex. तेन कष्टार्जिता अत्याधिका सम्पत्तिः।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : धनम्, धनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP