Dictionaries | References

सम्पत्तिः

   
Script: Devanagari

सम्पत्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्वाधिकारे वर्तमानं धनं सम्परिग्रहः च यस्य क्रयः विक्रयः च कर्तुं शक्यते।   Ex. तेन कष्टार्जिता अत्याधिका सम्पत्तिः।
HYPONYMY:
निवेशः पैतृकसम्पत्ति पितृदायः अचलसम्पत्तिः
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
विभवः आशयः किंचन्यम्
Wordnet:
asmসম্পত্তি
bdसम्फथि
benসম্পত্তি
gujમિલકત
hinसंपत्ति
kanಆಸ್ತಿ
kasجٲگیٖر
kokआसपत
malസമ്പത്ത്
marधन
nepसम्पत्ति
oriସମ୍ପତ୍ତି
panਜਾਇਦਾਦ
telసంపద
urdجائیداد , املاک , دولت , سرمایہ , پونجی , مال واسباب
   See : धनम्, धनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP