Dictionaries | References

सहनर्तनम्

   
Script: Devanagari

सहनर्तनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  किञ्चन औपचारिकं नृत्यं यस्मिन् ये भागं गृह्णन्ति ते आमन्त्रणपत्रानुसारं कृष्णवर्णीयेन श्वेतवर्णीयेन वा कण्ठपट्टेन सह सन्ध्यावस्त्रं धरन्ति ।   Ex. सहनर्तनं समूहे क्रियते ।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP