Dictionaries | References

स्नेहरङ्गः

   
Script: Devanagari

स्नेहरङ्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः वर्णः यस्य माध्यमः तैलं भवति ।   Ex. चित्रलेखने वर्णोदकानां स्नेहरङ्गाणां च उपयोगः भवति
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP