Dictionaries | References स स्पर्शमणिः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 स्पर्शमणिः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun एकः कल्पितः मणिः। Ex. यदा लोहः स्पर्शमणिं स्पृशते तदा तस्य सुवर्णं भवति इति मन्यन्ते। ONTOLOGY:काल्पनिक वस्तु (Imaginary) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benপরশ মণি gujપારસમણિ hinपारस मणि kanಸ್ಪರ್ಶ ಮಣಿ kasپارَس مٔنی kokपारसमणी malപാരസ മണി marपरीस oriପରଶ ମଣି panਪਾਰਸ ਮਣੀ tamஇரும்பை பொன்னாக்கும் கல் telపారసీమణి urdپارس پتھر , پارس Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP