Dictionaries | References स स्म { sma } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 स्म A Sanskrit English Dictionary | Sanskrit English | | स्म n. ind.स्मा, (or ष्म, ष्मा) a particle perhaps originally equivalent to ‘ever’, ‘always’ह and later to ‘indeed’, ‘certainly’, ‘verily’, ‘surely’ (it is often used pleonastically, and in earlier language generally follows a similar particle [esp., न], or relative, or prep. or verb, while in later language it frequently follows इति, न and ना॑ [cf.1.मा॑]; it is also joined with a pres. tense or pres. participle to give them a past sense [e.g.प्रविशन्ति स्म, ‘they entered’]; this use of स्म is also found in the ब्राह्मणs and is extended to वेद and आहcf.[Vām. v, 2, 46] ), [RV.] ; &c. Rate this meaning Thank you! 👍 स्म The Practical Sanskrit-English Dictionary | Sanskrit English | | स्म [sma] ind. A particle added to the present tense of verbs (or to present participles) and giving them the sense of the past tense; भासुरको नाम सिंहः प्रतिवसति स्म [Pt.1;] क्रीणन्ति स्म प्राणमूल्यैर्यशांसि [Śi.18.15.] A pleonastic particle (generally added to the prohibitive particle मा q. v.); भर्तुर्विप्रकृतापि रोषणतया मास्म प्रतीपं गमः [Ś.4.18;] मास्म सीमन्तिनी काचिज्जनयेत् पुत्रमीदृशम् [H.2.7.] A particle giving a sense of 'ever', 'always' or 'indeed', 'verily' and like; उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म शृण्वताम् [Bhāg.8.1.33.] Rate this meaning Thank you! 👍 स्म Shabda-Sagara | Sanskrit English | | स्म Ind. 1. An expletive. 2. A particle which added to verbs in the present tense gives them a past sense, as हन्तिस्म रावणं रामः RĀMA killed (instead of kills) RĀVAṆA. It is often added to the prohibitive particle मा and used with the aorist or imperfect. E. षो to end or destroy ङ्म aff.; or ष्मिङ् to smile, aff. ड . ROOTS:षो ङ्म ष्मिङ् ड . Related Words स्म नलिकायन्त्रम् उतङ्कः कम्बिका कलाहकः कल्पितकथा वैश्यकर्म अरिनिपातः दानवज्रः त्रितन्त्री तार्प्यम् टाँकलीवाद्यम् डङ्कुरः बृहद्धूम्रनलिका ब्राह्मणकृतः भङ्ग्यश्रवाः भद्रयानः राजसूयः महासूतवाद्यम् युक्तायः रणदुन्दुभी महानकः निमज्जते सुघोषः सोमरसः स्मोत्तर कुम्भलगढदुर्गः सञ्जीवनम् वध्यदिण्डिमः अश्वमेधः पाषाणयुगम् आदिमानवः आलसस्यम् गजनालः आस्ट्रलोपिथिकसवानरः कङ्कालास्त्रम् कडपानगरम् कतारदेशीय रियालः कत्थक नृत्यम् कन्दुकतीर्थम् क्रन्तत्रालङ्कारः क्षेत्रकरः अङ्गुलीमुद्रा गोदानम् गोमेधः विरोदनम् सगर्वम् सदश्वः सन्दशनभृत्यः वहमाय वेश्यागीतम् अधोदृष्टिः अनाथता अहिरावणः आखेटवनम् अनुवेलम् अब्दुर्गम् अमिताभः अरत्निः अवगुण्ठनवती गरुडम् गिरिः" गृहस्थाश्रमः जिजियाकरः तालपत्रम् तुषानलः ढमढमकम् बादशाहः बीरबलः रोषणता लैटिनभाषा रसभस्मन् रायगढनगरम् मास्म मुष्टिपरिमित मृगदावः मेहतानरसिंहमहोदयः यामतूर्यम् युगी मड़्गोलजातिः मत्कुणः मर्दलः प्लेगरोगः फुलेसावित्रीमहोदया नकुलकः नरमेधः देवासुरम् पञ्चनदम् पर्वतास्त्रम् पुष्यस्नानम् प्रतिनगरम् प्रतीपम् साल्वाराजः सेतुमार्गः स्यन्दिकानदी होमभस्मन् वानप्रस्थः सत्याग्रहः आडम्बरः आलावर्तः Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP