यः स्वार्थार्थे किमपि कर्तुं शक्नोति।
Ex. स्वार्थान्धः पुरुषः स्वार्थार्थे अन्यस्य अहितम् अपि कर्तुं शक्नोति।
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
bdगाव उदै सुफुंग्रा
benস্বার্থান্ধ
gujસ્વાર્થાંધ
hinस्वार्थांध
kanಸ್ವಾರ್ಥ
kasمَطلبی , خۄدغرِض
malസ്വാർഥനായ
nepस्वार्थपर
oriସ୍ୱାର୍ଥାନ୍ଧ
panਸਵਾਰਥੀ
telస్వార్థపరుడైన
urdخودغرض , مطلب پرست