Dictionaries | References

हास्यम्

   
Script: Devanagari

हास्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  हास्येन उत्पन्नः शब्दः।   Ex. तस्य हास्यम् अत्रापि श्रूयते।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯅꯣꯛꯄꯒꯤꯃꯈꯣꯜ
urdہنسی , خندہ زنی , قہقہہ
 noun  साहित्ये नवरसेषु विकृताकारवाग्वेशचेष्टादेः कुतुकोद्भवः रसः।   Ex. हास्यस्य स्थायीभावः हासः अस्ति।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : परिहासः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP