Dictionaries | References
j

jest

   
Script: Latin

jest

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
benহাসী মজাক , হাসী মজাক , হাসী মজাক , হাসী মজাক , খিলবাড় , ঠাট্টা , হাস্য পরিহাস , বিনোদ , চুহল , প্রহসন , মজাক , মজাক
kasچُٹکُلہٕ , ٹھَٹھہٕ مَسکھٔریٹھَٹھہٕمَسکھٔریمَزاک
telహాస్య ప్రసంగము.సిద్దౌషధము , పరిహాసము , ఎగతాళి , వేళాకోళము , వెక్కిరింత , వెక్కిరింపు , నవ్వులాట , అపహాశ్యము
urdچٹکلا , لطیفہ , دلچسپ فقرہ یاچھوٹی سی بات , شگوفہ , ہنسی مذاق , دل لگی , تفریح , مذاق
 verb  

jest

   मस्करी करणे
  स्त्री. मस्करी
  पु. मस्करीचा विषय

jest

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Jest,s.परि (री) हासः, नर्मन्n.,हास्यं, वि- -नोदोक्तिf.,प्रहसनं, विनोदभाषणं, परिहा- -सोक्तिः, नर्मालापः;truce to (fie upon) your j. s’ धिक्प्रहसनं (U. 4.), अलं परि- -हासेन;uttered in j.’ परिहासजल्पितं;made a j. of the matterतमर्थं परिहास- -मिव मेने.
ROOTS:
परि(री)हासनर्मन्हास्यंविनोदोक्तिप्रहसनंविनोदभाषणंपरिहासोक्तिनर्मालापधिक्प्रहसनंअलंपरिहासेनपरिहासजल्पितंतमर्थंपरिहासमिवमेने
   2खेला, क्रीडा, केलिf.,कौतुकं; ‘in j.’ परिहासेन, परिहासपूर्वं. -v. i.परि- -हस् 1 P, विनोद-परिहास-वाक्यं वद् 1 P or उदीर् c.; क्रीड् 1 P.
ROOTS:
खेलाक्रीडाकेलिकौतुकंपरिहासेनपरिहासपूर्वंपरिहस्विनोदपरिहासवाक्यंवद्उदीर्क्रीड्
   -er,s.वैहासिकः, परिहासयितृm.,परिहास-विनोद-कारिन्m., भंडः, चाटुपटुः; ‘king's j.’ विदूषकः, नर्म- -सचिवः.
ROOTS:
वैहासिकपरिहासयितृपरिहासविनोदकारिन्भंडचाटुपटुविदूषकनर्मसचिव
   -ingly,adv.परिहासपूर्वं, सपरि- -हासं, सविनोदं.
ROOTS:
परिहासपूर्वंसपरिहासंसविनोदं

jest

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   JEST , s.हास्यं, परिहासः, परीहासः, हासिका, नर्म्म (न्), परिहासवाक्यं,परिहासोक्तिःf., विनोदोक्तिःf., विनोदभाषणं, श्लेषः, लालिका, टट्टरी,व्याहारः. —
(Object of laughter) उपहासस्थानं, उपहासास्पदं,हास्यास्पदं, उपहासपात्रं, विनोदास्पदं. —
(Fun) खेला, क्रीडा, कौतुकं,केलिःm.;
‘in jest,’ परिहासेन.
ROOTS:
हास्यंपरिहासपरीहासहासिकानर्म्म(न्)परिहासवाक्यंपरिहासोक्तिविनोदोक्तिविनोदभाषणंश्लेषलालिकाटट्टरीव्याहारउपहासस्थानंउपहासास्पदंहास्यास्पदंउपहासपात्रंविनोदास्पदंखेलाक्रीडाकौतुकंकेलिपरिहासेन
   
To JEST , v. n.हस् (c. 1. हसति -सितुं), विहस्, प्रहस्, सम्प्रहम् संविहस्,परिहासं कृ, विनोदं कृ, परिहासवाक्यं वद् (c. 1. वदति -दितुं), विनो-दवाक्यं वद्, भण्ड् (c. 1. भण्डते -ण्डितुं), क्रीड् (c. 1. क्रीडति -ते -डितुं), प्रक्रीड्, विक्रीड्, परिक्रीड्, विलस् (c. 1. -लसति -सितुं), खेला (nom. खेलायति);
speak in jest,’ परिहासेन वद्.
ROOTS:
हस्हसतिसितुंविहस्प्रहस्सम्प्रहम्संविहस्परिहासंकृविनोदंपरिहासवाक्यंवद्वदतिदितुंविनोदवाक्यंभण्ड्भण्डतेण्डितुंक्रीड्क्रीडतितेडितुंप्रक्रीड्विक्रीड्परिक्रीड्विलस्लसतिखेलाखेलायतिपरिहासेन

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP