-
To DEPURATE , DEPURE, v. a.निर्म्मलीकृ, विमलीकृ, शुध् in caus. (शोधयति -यितुं), पू (c. 9. पुनाति, पवितुं), पवित्रीकृ, शुचीकृ, परिष्कृ.
-
DEPURATE , a.
निर्म्मलः -ला -लं, विमलः -ला -लं, पूतः -ता -तं, पवित्रः-त्रा -त्रं, शोधितः -ता -तं, शूचिः -चिः -चि, धूतकल्मषः -षा -षं.
Site Search
Input language: