तृतीयोऽध्यायः - श्लोक १ ते २०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।

अथातः सम्प्रवक्ष्यामि गृहे कालविनिर्णयम । यथाकालं शुभं ज्ञात्वा तदा भवनमारेत ॥१॥

मृदुध्रुवस्वातिपुष्यधनिष्ठाद्वितये रवौ । मूले पुनर्वसौ सौम्यवारे प्रारम्भणं शुभम ॥२॥

आदित्य भौमवर्जन्तु वाराः सर्वे शुभावहः । द्वितीया च तृतीया च षष्ठी च पंचमी तथा ॥३॥

सप्तमी दशमी चैव द्वादश्येकादशी तथा । त्रयोदशी पञ्चदशी तिथयः स्युः शुभावहः ॥४॥

दारिद्र्यं प्रतित्कुर्याच्चतुर्थी धनहारिणीं । अष्टम्युच्चाटनं चैव नवमी शस्त्रघातिनी ॥५॥

दर्शे राजभयं भूते सुतदारविनाशनम । धनिष्ठापञ्चके नैव कुर्यात्स्त्म्भसमुच्छ्रयम ॥६॥

सूत्रधारशिलान्यासप्राकारादि समालभेत । यामित्र द्विविधं वर्ज्य वेधोपग्रहकर्त्तरी ॥७॥

एकार्गलं तथा लत्तायुतिक्रकचसंज्ञकाः । पातं तु द्विविधं वर्ज्य व्यती पातश्च वैधृतिः ॥८॥

कुलिकं कंटकं कालं यमघण्टं तथैव च । जन्मतृतीयपञ्चांगतारा वर्ज्यानि भानि च ॥९॥

कुयोगा वन संज्ञश्च तथा त्रिस्पृक खलं दिनम। पापमग्नानि पापांशाः पापवर्गास्तथैव च ॥१०॥

कुयोगास्तिथिवारोत्थास्तिथिभोत्था भवारजाः। विवाहादिषु ये वर्ज्यास्ते वर्ज्या वास्तुकर्मणि ॥११॥

वास्तुचक्रं प्रवक्षामि यच्च व्यासेन भाषितम। यस्मिन्नृक्षे स्थितो भानुस्तदादौ त्रीणि मस्तके ॥१२॥

चतुष्कमग्रपादे स्यात्पुनश्चत्वारि पश्चिमे। पृष्ठे च त्रीणि ऋक्षाणि दक्षकुक्षौ चतुष्ककम।

पुच्छे चत्वारि ॠक्षाणि कुक्षौ चत्वारिवामतः ॥१३॥

मुखे भत्रयमेव स्युरष्टाविंशतितारकाः। शिरस्ताराग्निदाहाय गृहोद्वासोग्रपादयोः ॥१४॥

स्थैर्य स्यात्पश्चिमे पादे पृष्ठे चैवं धनागमः कुक्षौ स्याद्दक्षिणे लाभः पृच्छे च स्वामिनाशनम ॥१५॥

वामकुक्षौ च दारिद्र्यं मुखे पीडा निरन्तरम। पुनर्वसौ नृपादीनां कर्तव्यं सूतिकागृहम ॥१६॥

श्रवणाभिजितोर्मध्ये प्रवेशं तत्र कारयेत चरलग्ने चरांशे च सर्वथा परिवर्जयेत ॥१७॥

जन्मभाच्चोपचयभे लग्ने वर्ग्गे तथैव च। प्रारम्भणं प्रकुर्वीत नैधनं परिवर्जयेत ॥१८॥

पापैस्त्रिषष्ठायगतैः सौम्यैः केन्दत्रिकोणगेः। निर्माणं कारयेद्धीमानष्टमस्थैः खलैर्मृतिः ॥१९॥

मनुष्यलग्ने सौम्यानां दृग्योगे यो गतस्थता कुम्भ विहायान्यतरे लग्ने सौम्यग्रहान्विते ॥२०॥


References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP