द्वितीयस्कन्धपरिच्छेदः - सप्तमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


एवं देव चतुर्दशात्मकजगद्रूपेण जातः पुन -

स्तस्योर्ध्वं खलु सत्यलोकनिलये जातोऽसि धाता स्वयम् ।

यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं

योऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥१॥

सोऽयं विश्र्वविसर्गदत्तहृदयः सम्पश्यमानः स्वयं

बोधं खल्वनवाप्य विश्र्वविषयं चिन्ताकुलस्तस्थिवान् ।

तावत्त्वं जगताम्पते तप तपेत्येवं हि वैहायसीं

वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥२॥

कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले

दिक्षूद्वीलक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता ।

दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधित -

स्तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भतम् ॥३॥

माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो

बहिश्शोकक्रोणविमोहसाध्वसमुखा भावास्तु दूरंगताः ।

सान्द्रानन्दझरी च यत्र परमज्योतिःप्रकाशात्मके

तत्ते धाम विभावितं विजयते वैकुण्ठरूपं विभो ॥४॥

यस्मिन् नाम चतुर्भुजा हरिमणिश्यामवदातत्विषो

नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः ।

भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्या जनास्तत्ते

धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥५॥

नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया

विश्र्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा ।

त्वत्पादाम्बुजसौरभैककुतकाल्लक्ष्मीः स्वयं लक्ष्यते

यस्मिन् विस्मयनीयदिव्यविभवं तत्ते पदं देहि मे ॥६॥

तत्रैव प्रतिदर्शिते निजपदे रत्नासनाध्यासितं

भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृति ।

श्रीवत्साङ्कितमात्तकौस्तुभमणिच्छायारुणं कारणं

विश्र्वेषां तव रूपमैक्षत विधिस्तत्ते विभो भातु मे ॥७॥

कालाम्भोदकलायकोमलरुचां चक्रेण चक्रं दिशा -

मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम् ।

राजत्कम्बुगदारिपङ्कजधरश्रीमद्भजामण्डलं ।

स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत् ॥८॥

दृष्टा समभृतसम्भ्रमः कमलभूस्वत्पादपाथोरुहे

हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन् ।

जानास्येव मनीषितं मम विभो ज्ञानं तदापादय

द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥९॥

आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन्

बोधस्ते भविता न सर्गविधिभिर्बन्धोऽपि संजायते ।

इत्याभाष्य गिरं प्रतोष्य नितरां तच्चित्तरूढः स्वयं

सृष्टौ तं समुदैरयस्स भगवन्नुल्लासयोल्लाघताम् ॥१०॥

॥ इति हिरण्यगर्भोत्पत्तिवर्णनं सप्तमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP