षट्त्रिंशः पटलः - कुण्डलिनीसहस्त्रनामानि ४
कुण्डलिनीसहस्त्रनामस्तोत्रम्
कदम्बपुष्पसङ्काशा कदम्बपुष्पमालिनी ।
कादम्बरी पानतुष्टा कायदम्भा कदोद्यमा ॥१५१॥
कुङ्कुलेपत्रमध्यस्था कुलाधारा धरप्रिया ।
कुलदेवशरीरार्धा कुलधामा कलाधरा ॥१५२॥
कामरागा भूषणाढ्या कामिनीरगुनप्रिया ।
कुलीना नागहस्ता च कुलीननागवाहिनी ॥१५३॥
कामपूरस्थिता कोपा कपाली बकुलोद्भवा ।
कारागारजनापाल्या कारागारप्रपालिनी ॥१५४॥
क्रियाशक्तिः कालपङ्क्तिः कार्णपङ्क्तिः कफोदया ।
कामफुल्लारविन्दस्था कामरुपफलाफला ॥१५५॥
कायफला कायफेणा कान्ता नाडीफलीश्वरा ।
कमफेरुगता गौरी कायवाणी कुवीरगा ॥१५६॥
कबरी मणिबन्धस्था कावेरीतीर्थसङुमा ।
कामभीतिहरा कान्ता कामवाकुभ्रमातुरा ॥१५७॥
कविभावहरा भामा कमनीयभयापहा ।
कामगर्भदेवमाता कामकल्पलतामरा ॥१५८॥
कमठप्रियमांसदा कमठा मर्कटप्रिया ।
किमाकारा किमाधारा कुम्भकारमनस्थिता ॥१५९॥
काम्ययज्ञस्थिता चण्डा काम्ययज्ञोपवीतिका ।
कामयागसिद्धिकरी काममैथुनयामिनी ॥१६०॥
कामाख्या यमलाशस्था कालयामा कुयोगिनी ।
कुरुयागहतायोग्या कुरुमांसविभक्षिणी ॥१६१॥
कुरुरक्तप्रियाकारी किङ्कप्रियकारिणी ।
कर्त्रीश्वरी कारणात्मा कविभक्षा कविप्रिया ॥१६२॥
कविशत्रुप्रष्ठलग्ना कैलासोपवनस्थिता ।
कलित्रिधा त्रिसिद्धिस्था कलित्रिदिन्सिद्धिदा ॥१६३॥
कलङुरहिता काली कलिकल्मषकामदा ।
कुलपुष्परङु सूत्रमणिग्रन्थिसुशोभना ॥१६४॥
कम्बोजवङुदेशस्था कुलवासुकिरक्षिका ।
कुलशास्त्रक्रिया शान्तिः कुलशान्तिः कुलेश्वरी ॥१६५॥
कुशलप्रतिभा काशी कुलषट्चक्रभेदिनी ।
कुलषट्पदममध्यस्था कुलषट्पदमदीपिनी ॥१६६॥
कृष्णमार्जारकोलस्था कृष्णमार्जारषष्ठिका ।
कुलमार्जारकुपिता कुलमार्जारषोडशी ॥१६७॥
कालान्तकवलोत्पन्ना कपिलान्तकघातिनी ।
कलहासा कालहश्री कलहार्था कलामला ॥१६८॥
कक्षपपक्षरक्षा च कुक्षेत्रपक्षसंक्षया ।
काक्षरक्षासाक्षिणी च महामोक्षप्रतिष्ठिता ॥१६९॥
अर्ककोटिशतच्छाया आन्वीक्षिकिकरार्चिता ।
कावेरीतीरभूमिस्था आग्नेयार्कास्त्रधारिणी ॥१७०॥
इं किं श्री कामकमला पातु कैलासरक्षिणी ।
मम श्रीं ईं बीजरुपा पातु काली शिरस्थलम् ॥१७१॥
उरुस्थलाब्जं सकलं तमोल्का पातु कालिका ।
उडुम्बन्यर्करमणी उष्ट्रोग्रा कुलमातृका ॥१७२॥
कतापेक्षा कृतिमती कुङ्कारी किंलिपिस्थिता ।
कुंदीर्घस्वरा क्लृप्ता च कें कैलासकरार्चिका ॥१७३॥
कैशोरी कैं करी कैं कें बीजाख्या नेत्रयुग्मकम् ।
कोमा मतङुयजिता कौशल्यादि कुमारिका ॥१७४॥
पातु मे कर्णयुगमन्तु क्रौं क्रौं जीवकरालिनी ।
गण्डयुग्मं सदा पातु कुण्डली अङ्कवासिनी ॥१७५॥
अर्ककोटिशताभासा अक्षराक्षरमालिनी ।
आशुतोषकरी हस्ता कुलदेवी निरञ्जना ॥१७६॥
पातु मे कुलपुष्पाढ्या पृष्ठदेशं सुकृत्तमा ।
कुमारी कामनापूर्णा पार्श्वदेशं सदावतु ॥१७७॥
देवी कामाख्यका देवी पातु प्रत्यङिरा कटिम् ।
कतिस्थदेवता पातु लिङमूल सदा मम् ॥१७८॥
गुह्यदेशं काकिनी मे लिङाधः कुलसिंहिका ।
कुलनागेश्वरी पातु नितम्बदेशमुत्तमम् ॥१७९॥
कङ्कालमालिनी देवी मे पातु चारुमूलकम् ।
जंघायुग्मं सदा पातु कीर्तिः चक्रापहारिणी ॥१८०॥
पादयुग्मं पाकसंस्था पाकशासनरक्षिका ।
कुलालचक्रभ्रमरा पातु पादाङुगुलीर्मम ॥१८१॥
नखाग्राणि दशाविधा तथा हस्तद्वयस्त च ।
विंशरुपा कालनाक्षा सर्वदा परिरक्षतु ॥१८२॥
कुलच्छत्राधाररुपा कुलमण्डलगोपिता ।
कुलकुण्डलिनी माता कुलपण्डितमण्डिता ॥१८३॥
काकाननी काकतुण्डी काकायुः प्रखरार्कजा ।
काकज्वरा काकजिहवा काकाजिज्ञा सनस्थिता ॥१८४॥
कपिध्वजा कपिक्रोशा कपिबाला हिकस्वरा ।
कालकाञ्ची विंशतिस्था सदा विशनखाग्रहम् ॥१८५॥
पातु देवी कालरुपां कलिकालफलालया ।
वाते वा पर्वते वापि शून्यागारे चतुष्पथे ॥१८६॥
कुलेन्द्रसमयाचार कुलाचारजनप्रिया ।
कुलपर्वतसंस्था च कुलकैलासवासिनी ॥१८७॥
महादावानले पातु कुमार्गे कुत्सितग्रहे ।
राज्ञोऽप्रिये राजवश्ये महाशत्रुविनाशने ॥१८८॥
कलिकालमहालक्ष्मीः क्रियालक्ष्मीः कुलाम्बरा ।
कलीन्द्रकीलिता कीला कीलालस्वर्गवासिनी ॥१८९॥
दशदिक्षु सदा पातु इन्द्रादिदशलोकपा ।
नवच्छिन्ने सदा पातु सूर्यादिकनवग्रहा ॥१९०॥
पातु मां कुलमांसाढ्यां कुलपद्मनिवासिनी ।
कुलद्रव्यप्रिया मध्या षोडशी भुवनेश्वरी ॥१९१॥
विद्यावादे विवादे च मत्तकाले महाभये ।
दुर्भिक्षादिभये चैव व्याधिसङ्करपीडिते ॥१९२॥
कालीकुल्ला कपाली च कामाख्या कामाचारीणी ।
सदा मां कुलसंसर्गे पातु कौले सुसङुता ॥१९३॥
सर्वत्र सर्वदेशे च कुलरुपा सदावतु ।
इत्येतत् कथितं नाथ मातुः प्रसादहेतुना ॥१९४॥
अष्टोत्तरशतं नाम सहस्त्रं कुण्डलीप्रियम् ।
कुलकुण्डलिनीदेव्याः सर्वमन्त्रसुसिद्धये ॥१९५॥
सर्वदेवमनूनाञ्च चैतन्याय सुसिद्धये ।
अणिमाद्यष्टसिद्ध्यर्थं साधकांना हिताय च ॥१९६॥
ब्राह्यणाय प्रदातव्यं कुलद्रव्यपराय च ।
अकुलीनेऽब्राह्मणे च न देयः कुण्डलीस्तवः ।
प्रवृत्ते कुण्डलीचक्रे सर्वे वर्णा द्विजातयः ॥१९७॥
निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक्-पृथक् ।
कुलीनाय प्रदातव्यं साधकाय विशेषतः ॥१९८॥
दानादेव हि सिद्धिः स्यान्ममाज्ञाबलहेतुना ।
मम क्रियायां यस्तिष्ठेत्स मे पुत्रो न संशयः ॥१९९॥
स आयाति मम पदं जीवन्मुक्तः स वासवः ।
आसवेन समांसेन कुलवहनौ महानिशि ॥२००॥
नाम प्रत्येकमुच्चार्य जुहुयात् कायसिद्धये ।
पञ्चाचाररतो भूत्त्वा ऊद्र्ध्वरेता भवेद्यतिः ॥२०१॥
संवतरान्मम स्थाने आयाति नात्र संशयः ।
ऐहिके कायसिद्धिः स्यात् दैहिके सर्वसिद्धिदः ॥२०२॥
वशी भूत्त्वा त्रिमार्गस्थाः स्वर्गभूतलवासिनः ।
अस्य भृत्याः प्रभवन्ति इन्द्रादिलोकपालकाः ॥२०३॥
स एव योगी परमो यस्यार्थेऽयं सुनिश्चलः ।
स एव खेचरो भक्तो नारदादिशुकोपमः ॥२०४॥
यो लोकः प्रजपत्येव स शिवो न च मानुष ।
स समाधिगतो नित्यो ध्यानस्थो योगिवल्लभः ॥२०५॥
चतुर्व्यूगतो देवः सहसा नात्र संशयः ।
यः प्रधारयते भक्त्या कण्ठे वा मस्तके भुजे ॥२०६॥
स भवेत् कलिकापुत्रो विद्यानाथः स्वयंभुवि ।
धनेशः पुत्रवान् योगी यतीशः सर्वगो भवेत् ॥२०७॥
वामा वामकरे धृत्त्वा सर्वसिद्धिश्वरो भवेत् ॥२०८॥
यदि पठति मनुष्यो मानुषी वा महत्या ।
सकलधनजनेशी पुत्रिणी जीववत्सा ।
कुलपतिरिह लोके स्वर्गमोक्षैकहेतुः
स भवति भवनाथो योगिनीवल्लभेशः ॥२०९॥
पठति य इह नित्य्म भक्तिभावेन मर्त्यो
हरणमपि करोति प्राणविप्राणयोगः ।
स्तवनपठनपुण्यं कोटिजन्माघनाशं
कथितुमपि न शक्तोऽहं महामांसभाक्ष ॥२१०॥
॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे महाकुलकुण्डलिनी अष्टोत्तरसहस्त्रनामस्तवकवचं नाम षट्त्रिंशत्तमः पटलः ॥३६॥
N/A
References : N/A
Last Updated : April 26, 2011
TOP