पञ्चशीतितमः पटलः - हाकिनीसहस्त्रनामविन्यासः १
हाकिन्याःअष्टोत्तरसहस्त्रनामस्तोत्रम्
श्रीआनन्दभैरवी उवाच
आनन्दार्णवमध्यभावघटितश्रौतप्रवाहोज्ज्वले
कान्ते दत्तसुशान्तिदे यमदमाहलादैकशक्तिप्रभे ।
स्नेहानन्दकटाक्षदिव्यकृपया शीघ्रं वदस्वाद्भुतं
हाकिन्याः शुभनाम सुन्दरसहस्त्राष्टोत्तरं श्रीगुरोः ॥१॥
श्री आनन्दभैरवी उवाच
साक्षात्ते कथयामि नाथ सकलं पुण्यं पवित्रं गुरो
नाम्नां शक्तिसहस्त्रनाम भविकं ज्ञानादि चाष्टोत्तरम् ।
योगीन्द्रैर्जयकाङ्क्षिभिः प्रियकलाप्रेमाभिलाषार्चितैः
सेव्य्म पाठ्यमतीव गोप्यमखिले शीघ्रं पठस्व प्रभो ॥२॥
अस्य श्रीपरनाथमहाशक्तिहाकिनीपरमेश्वरीदेव्यष्टोत्तरसहस्त्रनाम्नः स्तोत्रस्य सदाशिव ऋषिः गायत्रीच्छन्दः श्रीपरमेश्वरीहाकिनीमहाशक्तिर्देवता क्लीं बीजं स्वाहा शक्तिः सिद्धलक्ष्मीमूलकीलकं देहान्तर्गत महाकायज्ञानसिद्ध्यर्थे जपे विनियोगः
ॐ हाकिनी वसुधा लक्ष्मी परमात्मकला परा ।
परप्रिया परातीता परमा परमप्रिया ॥३॥
परेश्वरी परप्रेमा परब्रह्मस्वरुपिणी ।
परन्तपा परानन्दा परनाथनिसेविनी ॥४॥
पराकाशस्थिता पारा पारापारनिरुपिणी ।
पराकङ्क्ष्या पराशक्तिः पुरातनतनुः प्रभा ॥५॥
पञ्चाननप्रिया पूर्वा परदारा परादरा ।
परदेशगता नाथा परमाहलादवर्धिनी ॥६॥
पार्वती परकुलाख्या पराञ्जनसुलोचना ।
परंब्रह्मप्रिया माया परंब्रह्मप्रकाशिनी ॥७॥
परंब्रह्माज्ञानगम्या परंब्रह्मश्वरप्रिया ।
पूर्वातीता परातीता अपारमहिमस्थिता ॥८॥
अपारसागरोद्धारा अपारदुस्तरोद्धरा ।
परानलशिखाकारा परभ्रूध्यवासिनी ॥९॥
परश्रेष्ठा परक्षेत्रवासिनी परमालिनी ।
पर्वतेश्वरकन्या च पराग्निकोटिसम्भवा ॥१०॥
परच्छाया परच्छत्रा परिच्छिद्रविनिर्गता ।
परदेवगतिः प्रेमा पञ्चचूडामणिप्रहा ॥११॥
पञ्चमी पशुनाथेशी त्रिपञ्चा पञ्चसुन्दरी ।
पारिजातवनस्था च पारिजातस्त्रजप्रिया ॥१२॥
परापरविभेदा च परलोकविमुक्तिदा ।
परतानलाकारा परस्त्री परजापिनी ॥१३॥
परास्त्रधारिणी पूरवासिनी परमेश्वरी ।
प्रेमोल्लासकरी प्रेमसन्तानभक्तिदायिनी ॥१४॥
परशब्दप्रिया पौरा परामर्षनकारिणी ।
प्रसन्ना परयन्त्रस्था प्रसन्ना पद्ममालिनी ॥१५॥
प्रियंवदा परत्राप्ता परधान्यार्थवर्धिनी ।
परभूमिरता पीता परकातरपूजिता ॥१६॥
परास्यवाक्यविनता पुरुषस्था पुरञ्जना ।
प्रौढा मेयहरा प्रीतिवर्धनी प्रियवर्धिनी ॥१७॥
प्रपञ्चदुःखहन्त्री च प्रपञ्चसारनिर्गता ।
पुराणनिर्गता पीना पीनस्तनभोवज्ज्वला ॥१८॥
पट्टवस्त्रपरीधाना पट्टसूत्रप्रचालिनी ।
परद्र्व्यप्रदा प्रीता परश्रद्धा परान्तरा ॥१९॥
पावनीया परक्षुब्धा परसारविनाशिनी ।
परमेव निगूढार्थत्त्वचिन्ताप्रकाशिनी ॥२०॥
प्रचुरार्थप्रदा पृथ्वी पद्मपत्रद्वयस्थिता ।
प्रसन्नह्रदयानन्दा प्रसन्नासनसंस्थिता ॥२१॥
प्रसन्नरत्नमालाढ्या प्रसन्नवनमालिनी ।
प्रसन्नकरुणानन्दा प्रसन्नह्रदयस्थिता ॥२२॥
पराभासरता पूर्वपश्चिमोत्तरदक्षिणा ।
पवनस्था पानरता पवनाधारविग्रहा ॥२३॥
प्रभुप्रिया प्रभुरता प्रभुभक्तिप्रदायिनी ।
परतृष्णावर्धिनी च प्रचया परजन्मदा ॥२४॥
परजन्मनिरस्ता च परसञ्चारकारिणी ।
परजाता पारिजाता पवित्रा पुण्यवर्धिनी ॥२५॥
पापहर्त्री पापकोटिनाशिनी परमोक्षदा ।
परमाणुरता सूक्ष्मा परमाणुविभञ्जिनी ॥२६॥
परमाणुस्थूलकरी परात्परतरा पथा ।
पूषणः प्रियकर्त्री च पूषणा पोषणत्रपा ॥२७॥
भूपपाला पाशहस्ता प्रचण्डा प्राणरक्षिणी ।
पयःशिलाऽपूपभक्षा पीयूषपानतत्परा ॥२८॥
पीयूषतृप्तदेहा च पीयूषमथनक्रिया ।
पीयूषसागरोद्भूता पीयूषीस्निग्धदोहिनी ॥२९॥
पीयूषनिर्मलाकारा पीयूषघनविग्रहा ।
प्राणापानसमानादिपवनस्तम्भनप्रिया ॥३०॥
पवनांशप्रभाकारा प्रेमोद्स्वभक्तिदा ।
पाषानतनुसंस्था च पाषाणचित्तविग्रहा ॥३१॥
पश्चिमानन्दनिरता पश्चिमा पश्चिमप्रिया ।
प्रभाकारतनूग्रा च प्रभाकरमुखी प्रभा ॥३२॥
सुप्रभा प्रान्तरस्था च प्रेयत्वसाधनप्रिया ।
अस्थिता पामसी पूर्वनाथपूजितपादुका ॥३३॥
पादुकामन्त्रसिद्धा च पादुकामन्त्रजापिनी ।
पादुकामङुलस्था च पादुकाम्भोजराजिनी ॥३४॥
प्रभाभारुणकोटिस्था प्रचण्डसूर्यकोटिगा ।
पालयन्ती त्रिलोकानां परमा परहाकिनी ॥३५॥
परावरानना प्रज्ञा प्रान्तरान्तःप्रसिद्धिदा ।
पारिजातवनोन्मादा परमोन्दादरागिणी ॥३६॥
परमाहलादमोदा च परमाकाशवाहिनी ।
परमाकाशदेवी च प्रथात्रिपुरसुन्दरी ॥३७॥
प्रतिकूलकरी प्राणाकूलपरिकारिणी ।
प्राणरुद्रेश्वरप्रीता प्रचण्डगणनायिका ॥३८॥
पोष्ट्री पौत्रादिरक्षत्री पुण्ड्रका पञ्चचामरा ।
परयोषा परप्राया परसन्तानरक्षका ॥३९॥
परयोगिरता पाशपाशुपाशविमोहिनी ।
पशुपाशप्रदा पूज्या प्रदासगुणदायिनी ॥४०॥
N/A
References : N/A
Last Updated : May 01, 2011
TOP