भृगुसूत्रम् - अष्टमोऽध्यायः
‘ भृगुसूत्र’ नावे या ग्रंथात जन्मपत्रिकेचे फळ उत्तम प्रकारे अचूक कथन केले आहे.
अथ तन्वादिद्वादशं भाव स्थितराहुकेत्वोः फलमाह तत्रादौ लग्ने राहुकेत्वोः फलम्
मृतप्रसूतिः ॥१॥
मेषवृषभकर्कराशिस्थे दयावान् ॥२॥
बहुभोगी ॥३॥
अशुभे शुभदृष्टे मुखलाञ्छनी ॥४॥
लग्नाद्द्वितीये राहुकेत्वोः फलम्
निर्धनः देहव्याधिः पुत्रशोकेः श्यामवर्णः ॥५॥
पापयुते चुबुके लाञ्छनम् ॥६॥
लग्नात्तृतीये राहुकेत्वो फलम्
तिलनिष्पावसुद्कोद्रवसमृद्धिवान् ॥७॥
शुभयुते कण्ठलाञ्छनम् ॥८॥
लग्नाचतुर्थे राहुकेतुफलम्
बहुभूषणसमृद्धः जायाद्वयं सेवकः मातृक्लेशः पापयुते निश्वयेन ॥९॥
शुभयुतद्ष्टे न दोषः ॥१०॥
लग्नात्पञ्चमे राहुकेत्वो फलम्
पुत्रभावः सर्पशापात् ॥११॥
नागप्रतिष्ठया पुत्रप्राप्तिः ॥१२॥
पवनव्याधिः दुर्मार्गी राजकोपः दुष्टग्रामवासी ॥१३॥
लन्गात्षष्ठे राहुकेत्वो फलम्
धीरवान् अतिसुखी ॥१४॥
इन्दुयुते राजस्त्रीभोगी ॥१५॥
निर्धनः चोरः ॥१६॥
लग्नात्सप्तमे राहुकेत्वोः फलम्
दारद्वयं तन्मध्ये प्रथमस्त्रीनाशः द्वीतीये कलत्रे गुल्मव्याधिः ॥१७॥
पापयुते गण्डोत्पत्तिः ॥१८॥
शुभयुते गण्डनिवृत्तिः ॥१९॥
नियमेन द्वारद्वयम् ॥२०॥
शुभयुते एकमेव ॥२१॥
लग्नादष्टमे राहुकेत्वो फलम्
अतिरोगी द्वात्रिंशद्वर्षायुष्मान् ॥२२॥
शुभयुते पञ्चचत्वारिंशद्वर्पे बहवाधिपे बलयुते स्वोच्चषष्टिर्षाणि वा जीवितम् ॥२३॥
लग्नान्नवमे राहुकेत्वोः फलम्
पुत्रहीनः शूद्रस्त्रीसम्भोगी सेवकः धर्महीनः ॥२४॥
लग्नाद्दशमे राहुकेत्वोः फलम्
वितन्तुसङुमः ॥२५॥
दुर्ग्रामवासः ॥२६॥
शुभयुते न दोषः ॥२७॥
काव्यव्यसनः ॥२८॥
लग्नादेकादशे राहुकेत्वो फलम्
पुत्रैः समृद्धः ॥२९॥
धनधान्यसमृद्धः ॥३०॥
लग्नाद्द्वादशे राहुकेत्वोः फलम्
अल्पपुत्रः ॥३१॥
नेत्ररोगी पापगतिः ॥३२॥
अथ विनयपूर्वकटीकाकारपरिचयः
श्रीसिद्धिनाथेन सुदेवविज्ञेनाख्यातरत्नलामकमण्डले वा ।
वस्तिः सुखेडास्ति च तत्र जातेनानिर्मिता वै भृगुसूत्रटीका ॥१॥
अन्न भ्रमाद्या त्रुटिरागता सा संशोध्य विजैः परिपूरणीया ।
श्रीनारदाद्यैरपि दुःशकं यत् तत्राल्पविन्मदृअशवित्कथाका ॥२॥
टीकासमाप्तिसमयः
माघे सितेऽर्केऽहितिथौ सुपञ्चम्यां त्र्यष्टागोभूमिवैक्रमाब्दे ।
जिज्ञासुमुद्दं भृगुसूत्रकंयत् सिद्धप्रभाकर्यभियुक्तजातम् ॥३॥
इति श्रीभार्गवीये -सुखेडाग्राम वास्तव्यकाशीस्थगवर्नमेन्ट संस्कृत
महाविद्यालयपरीक्षोत्तीर्ण स्वर्गीय प० श्रीरेवाशंकरात्मज ,
राजज्योतिषी रमलशास्त्री "अग्निहोत्री नागदा "
पण्डितश्रीसिद्धनाथ शर्मकृतसिद्धिप्रभाकरी
टीकभियुक्ते राहुकेतु भावाध्याय
नामाष्टमोऽध्यायः ॥८॥
समाप्तोऽयंग्रन्थः
N/A
References : N/A
Last Updated : September 19, 2011

TOP