जातकपारिजात - अथारिष्टाध्यायः
दैवज्ञश्रीवैद्यानाथरचित जातक पारिजात या संस्कृत ग्रंथात सूर्य फल, नवग्रह फल, योग पिहित, भाव विचार, विषाख्य कन्या, राज्ययोग, आयुर्बल, व्यत्ययविचार, अरिष्टादि योग आणि सर्व प्रकारचे अरिष्ट नाश होणारे उपाय वर्णन केले आहेत.
तत्रादौ द्वादशाप्दीमध्ये आयुषोऽनिश्वितता
आद्वादशाब्दान्तयोनिजन्मनामायुष्कला निश्चयुतिं न शक्यते ।
मात्रा च पित्रा कृतपापकर्मणा बालप्रहैर्नाशमुपैति बालकः ॥१॥
आद्ये चतूष्के जननीकृताधैर्मध्ये तु पित्राऽजितपापसैः ।
बालस्तदन्त्यासु चतुः समासु स्वकीयदोषैः समुपैति नाशम् ॥२॥
अथारिष्टपूर्वकमायुषां भेदाः ।
अष्टौ बालारिष्टमादौ नराणां योगारिष्टं प्राहुराविंशतिः स्यात् ।
अल्पं चान्द्रात्रिंशतान्मध्यमायुरासप्तत्याः पूर्णमायुः शतान्तम् ॥३॥
अथ अरिष्टदा ग्रहस्थितिः ।
विलग्नगतस्त्वपि देवमन्त्री विनाशरिःफारिगते शशाङ्के ।
विलोकिते पापवियचरेण विभानुना मृत्युमुपैति ग्र॥। ॥४॥
गण्डान्ततारासहिते मृगाक्के पापेक्षिते पापसमन्विते वा ।
बालो लयं यति समृत्युभागे चन्द्रे तथा पापनिरीक्षिते वा ॥५॥
ताताविकासोदरभातुलाश्च मातामही मातृपता च बालः ।
सूर्यादिकैः पङ्चमधर्मयातैः क्रूरर्क्षगैराशु हताः क्रमेण ॥६॥
रसातलस्थौ यदि भानुचन्द्रौ शनिः स्मरस्थो मरणाय मातुः ।
यदा यदा क्रूरखगो विलग्नादरातिगः सोदरनाशहेतुः ॥७॥
अथ पित्रादीनामरिष्टयोगाः ।
तातान्विकासोदरमातुलाश्च मातामही मातृपिता च बालः ।
सूर्यादिकैः पङ्चमधर्मयातैः क्रूरर्क्षगैराशु हताः क्रमेण ॥६॥
रसातलस्थौ यदि भानुचन्द्रौ शनिः स्मरस्थो मरणाय मातुः ।
यदा य्(व्)दा क्रूरखगो विलग्नादरातिगः सोदरनाशहेतुः ॥७॥
क्रूरेक्षितौ चन्द्रविलग्नराशी सौम्यग्रहैर्वीच्चणयोगहीनौ ।
केन्द्रच्युतो यद्यमरेशमन्त्री जातस्य भाता समुपैति नाशम् ॥८॥
अथ सगर्भामृत्युयोगौ ।
सभानुजे शीतकरे विलग्नाद् दिवाकरे रिःफगृहोपयाति ।
धरासुते नधुगते तदानीं विपद्यते तज्जननी सगर्भा ॥९॥
विलग्नचन्द्रौ शुभदृक्विहीनावशोभनव्योमचरान्तरस्थौ ।
विनाशमेति प्रमदा सगर्भा वदन्ति सर्वे युगपत् पृथग्वा ॥१०॥
षष्ठावसानाष्टमभावगेषु क्रूरेषु सौम्यग्रहवर्जितेषु ।
पापान्तरस्थे भृगुजे गुरौ वा नारी सपुत्रा म्रियते तु सद्यः ॥११॥
लग्नास्तयातौ यदि पापखेचरौ शुभैरयुक्तौ शुभद्टॄष्टिवर्जितौ ।
शस्त्रेण मृत्यु समुपैति गर्भिणी मासाधिपो नष्टकरो यदा वदेत् ॥१२॥
अथ जातस्य मातृमरणयोगाः ।
चन्द्राचतुर्थोपगतैरसद्भिर्वा नस्थितैः शोभनदृष्टिमुक्तैः ।
व्यापारगैर्वा यदि वासरेशाज्जातस्य माता निधनं प्रयाति ॥१३॥
शुक्राद्रवौ विक्रमगे बलाध्ये मन्देक्षिते मन्दसमन्विते वा ।
क्षीणे शशाङ्ले यदि वा सपापे माता सपुत्रा म्रियते,अचिरेण ॥१४॥
लग्नादिने वाऽष्टमगे धराजे पापेक्षिते सौम्यदृशा विहीने ।
ताराधिपे वृद्धिकलाविहीने माता कृतान्तस्य पदं समेति ॥१५॥
शुक्रात् कुजेऽहनि तपः सुतराशियात् चन्द्रात्रिकोणगृहगे रविजे रजन्याम् ।
पापेक्षिते च शुभयोगदृशा विहीने नाशं समेति जननी विबले शशाङ्के ॥१६॥
अथ गर्भस्य मासधिपाः(होरायाम्)
कललग्ननाक्कुरास्थिचर्माङ्गज्चेतनताः
सितकुजजीवरविचन्द्रार्कुबुधाः परतः ।
उदयकुजजीवरविचन्द्रार्किंबुधाः गदिता
वदन्ति शुभाशुभं च मासाधिपतेः सदृशम् ॥१७॥
अथ गर्भ सुखम् ।
शशाङ्कलग्नोपगतैः शुभग्रहैस्त्रिकोणजायार्थसुखास्पदस्थितैः ।
तृतीयलाभर्क्षगतैश्च पापकैः सुखी च गर्भो रविणा निरीक्षितः ॥१८॥
अथ जातस्य पितृमरणयोगाः ।
व्ययस्थितेऽर्के ससुते विलग्नादपि क्षयेन्दौ मदनोपयाते ।
पितुर्वियोगं प्रव्दन्ति सद्यः शुभेक्षिते तु त्रिभिरब्दमानैः ॥१९॥
चरोपगे चन्द्रमसि क्षपायां बुधेक्षिते दूरदिशं प्रयातः ।
चरे शनौ भानुयुते निशायां विदेशगो वाति पिता विनाशम् ॥२०॥
अथ जातस्य मृत्युयोगाः ।
क्षीणे शशिन्युदयगे यदि कण्टकस्थे पापेऽथवा निधनगे म्रियतेऽथ बालः ।
रन्ध्ररिगैरशुभखेटदृशा समेतैः सौम्यैः कृतान्तनगरं समुपैति मासात् ॥२१॥
एकत्र मन्दावनिनन्दनार्का रन्ध्रस्थिता वा रिपुराशियाताः ।
सौम्यैरयुक्ता अविलोकितास्ते जातस्य सद्यो मरणप्रदाः स्युः ॥२२॥
चन्द्रांशे सओप्तमे भौमे सौम्यदृष्टिविवर्जिते ।
सप्तसप्ततितारायामुपैति मरणं शिशुः ॥२३॥
मन्दावनिजमार्तण्डैः पुत्रस्यानसमन्वितैः ।
सप्तसप्ततिनक्षत्रे जातस्य मरणं वदेत् ॥२४॥
धरसुते चन्द्रनवांशकस्थे लग्नांशके वा न च जीवदृष्टे ।
सुधाकरे नन्दनराशियाते समेति याम्यं पदभाशु बालः ॥२५॥
नीचं गते लग्नपतौ विलग्नान्नाशं गते वा रविजे तथाऽस्ते ।
जातो मृतप्रायकलेवरः सन्कृच्छेण वैवस्वतलोकमिति ॥२६॥
अपोक्लिमस्थानगता न भोगा विधूतवीर्यां यदि भानुमुख्याः ।
मासद्वयं तस्य वा जातस्य चायुः कथयन्ति तज्ङ्य़ाः ॥२७॥
लग्नारिरन्ध्रव्ययगे शशाङ्के पापेन दृष्टे शुभदृष्टिहीने ।
केन्द्रेषु सौम्यग्रहवर्जितेषु प्राणैवियोगं व्रजति प्रजातः ॥२८॥
सौरे मदस्थे यदि वा विलग्ने जलोदयऽब्जे यदि कीटगे वा ।
सौम्येषु केन्द्रोपगतेषु सद्यो जातस्य नाशं यवनोपदिष्टम् ॥२९॥
भौमक्षेत्रगते जीवे नीचराशिगतेऽथवा ।
सन्ध्यात्रये च सङ्जातो मासान्मृत्युमुपैति सः ॥३०॥
रन्ध्रे धरासूनुदिनेशसौरा जातस्तु मृत्युं समुपैति मासात् ।
केतुस्तु यस्मिन्नुदितोऽत्र जातो मासद्वयेनैव यमं प्रयाति ॥३१॥
पापाबुदयास्तगतौ क्रूरेण युतश्च शशी ।
दृष्टश्च शुभैर्न यदा मृत्युश्च भवेदचिरात् ॥३२॥
क्षीणे हिमगौ व्ययगे पापैरुदयाष्टमगैः ।
केन्द्रेषु शुभाश्च न चेत् क्षिप्रं निधनं प्रवदेत् ॥३३॥
क्रूरेण संयुतः शशी स्मरान्त्यमृत्युलग्नगः ।
कण्टकाद्विःशुभैरवीक्षितश्च मृत्युदः ॥३४॥
शशिन्यरिविनाशगे निधनमाशु पापेक्षिते ।
शुभैरथ समाष्टकं दलमतश्च मिश्रेक्षिते ।
असद्भिरवलोकिते बलिभिरत्र म्(भ)आसं शुभे
कलत्रसहिते च पापविजिते विलग्नाधिपे ॥३५॥
अशुभसहिते ग्रस्ते चन्द्रे कुजे निधनाश्रिते
जननिसुतयोर्मृत्युलग्ने रवौ तु सशस्त्रजः ।
उदयति रवौ शीतांशौ वा त्रिकोणविनाशगै-
र्निधनमशुभैर्वीर्योपेतैः शुभैरयुतेक्षिते ॥३६॥
असितरविशशाङ्कभूमिजैर्व्ययनवमोदयनैधनाश्रितैः ।
भवति मरणमाशु देहनां यदि बलिना गुरुणा न वीक्षितैः ॥३७॥
सुतमदननवान्त्यलग्नरन्ध्रेष्वशुभयुते मरणाय शीतश्मिः ।
भृगुसुतशशिपुत्रदेवपूज्यैर्यदि बलिभिर्न युतोऽवलोकितां वा ॥३८॥
अथ वर्षमध्ये मरणम् ।
योगे स्थानं बलनश्चन्द्रे स्वं वा तनुगृहमथवा ।
पपैर्दृष्टे बलवति मरणं वर्धस्यान्तः किल मुनिगदितम् ॥३९॥
अथ वर्षद्भयमायुः ।
वक्री शनिभौमगृहोपयातः केन्द्रेऽथवा शत्रुगृहे विनाशे ।
कुजेन सम्प्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम् ॥४०॥
अथ वर्षत्रयमायुः ।
बृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूनिः ।
अब्दैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रजातम् ॥४१॥
अथ चतुर्थवर्ष मरणम् ।
षष्ठाष्टमे कर्किणि जन्मलग्नात् सौम्ये सुधारश्मिनिरीक्ष्यमाणो ।
अब्दैश्चतुर्भिः समुपैति नाशं जातो नरः सर्वबलान्वितोऽपि ॥४२॥
अथ पङ्चमेऽब्दे मरणम् ।
रविचन्द्रभौमगुरुभिः कुजगुरुसौरेन्दुभिः सहैकस्थैः ।
रविशनिभौमशशाङ्कैर्मरणं खलु पङ्चमिवर्षैः ॥४३॥
अथ षद्वर्षमायुः ।
यदा सुधारशिमनवांशकस्थे निरीक्षिते शीतकरेण मन्दे ।
लग्नाधिपे चन्द्रदृशा समेते जातस्य षद्वर्षमितं तदाऽयुः ॥४४॥
अथ सप्तमेऽब्दे मरणम् ।
लग्ने यद्द्रेक्काणो निगलाहिहिहङ्गपाशधरसूङ्य़ः ।
मरणाय सप्तवर्षैः क्रूरयुतो न स्वपतिसंदृष्टः ॥४५॥
अथ सप्ताष्टवर्षे मृत्युः ।
लग्ने रविशनिभौमाः शुक्रगृहे सप्तमे शशी क्षीणः ।
दृष्टो न देवगुरुणा सप्तभिरष्टभिरब्दकैर्वा स्यात् ॥४६॥
अथ नवमेऽब्दे मृत्युः ।
दिवकरेन्दुभूपुत्रः पुत्रस्यानसमन्विताः ।
जातो यमपुरं याति नवमाब्दे न संशयः ॥४७॥
पापो विलग्नाधिपतिः शशांकादन्यस्थतः क्रूरनिक्षितश्चेत् ।
चन्द्रांशकस्थे यदि वा तदीशो जातः शिशुर्याति लयं नवाब्दैः ॥४८॥
अथ दशवर्शायुः ।
मृगांशकस्थिते मन्दे सौम्यदृष्टिसमन्विते ।
जन्मप्रभृतिशत्रुत्वं तस्यायुर्दशवत्सरम् ॥४९॥
अथ एकादशे वर्षे मरणम् ।
रविणा युक्तः शशिजः सौम्यैर्दृष्टो विनाशयति ।
एकादशभिर्वर्षैर्जातं नृपतुल्यभोगसम्पन्नम् ॥५०॥
अथ द्वादशेऽब्दे मरणम् ।
चन्द्रलग्नाधिपः सूर्यः स्वपुत्रेण समन्वितः ।
लग्नादष्तमराशिस्थो द्वादशाब्दे सितेक्षितः ॥५१॥
अल्यांशकस्थिते मन्दे सूर्येणैव निरीक्षिते ।
पितृद्वषसमायुक्तो द्वादशाब्दं च जीवति ॥५२॥
अथ त्रयोदशेऽब्दे मृत्युः ।
लग्नांशकस्थिते मन्दे जीवदृष्टिसमन्विते ।
त्रयोदशाब्दे मरणम् जातस्य पितृवैरिणः ॥५३॥
अथ चतुर्थदशऽब्दे मृत्युः ।
कन्यांशकस्थिते मन्दे सौम्यदृष्टिसमन्विते ।
चतुर्दशाब्दे मरणं जातः कोपी समेति च ॥५४॥
अथ पङ्चदशाब्दय्युः ।
सिमांशकस्थिते मन्दे राहुणा च निरीक्षिते ।
शस्त्रपीडा भवेत्तस्य चायुः पङ्चदशाब्दकम् ॥५५॥
अथ षोदशेऽब्दे मरणम् ।
कर्काशकस्थिते मन्दे जीवदृष्टिसमन्विते ।
सर्पपीडा भवेत्तस्य षोडशाब्दान्मृतिं वदेत् ॥५६॥
अथ सप्तदशेऽब्दे मृत्युः ।
यमांशकस्थिते मन्दे लग्ननाथेन वीक्षिते ।
रणशूरो महाभोगी मृतः सप्तदशाब्दके ॥५७॥
अथ अष्टादशेऽब्दे मृत्युः ।
परस्परक्षेत्रसमन्वितौ वा रन्ध्रेशलग्नाधिपती न सौम्यौ ।
रिःफारिभे वा गुरुणा वियुक्ते त्वष्टादशाब्दे निधनं प्रयाति ॥५८॥
अथ सद्यो मृत्युः ।
जीवांशकस्थिते मन्दे राहुणा च निरीक्षिते ।
देहाधिपे शुभादृष्टे जातः सद्यो वुनश्यति ॥५७॥
अथ १९ वर्षे मृत्युः ।
तदीशस्तुङ्गभागश्चेदायुरेकोनविंशतिः ॥५८॥
अथ २० वर्षे मृत्युः ।
केन्द्रेषु पापेषु निशाकरेण सौम्यग्रहैरीक्षणवर्जितेषु ।
षष्ठाष्टमे वा यदि शीतरश्मौ जातः सुखी विंशतिवत्सरान्तम् ॥५९॥
अथ २२ वर्षे मृत्युः ।
जीवेन सहितः सूर्यो लग्नस्थः कीटराशिगः ।
अष्टमाधिपतौ केन्द्रे द्वाविंशत्यब्दके मृतिः ॥६१॥
२६/२७ वर्षे मृत्युः ।
मन्दोद्ये शत्रुराशौ सौम्यैरापोक्लिमोपगैः ।
षड्विंशत्यब्दके वा स्यात् सप्तविंशतिवत्सरे ॥६२॥
अथ २८ वर्षे मरणम् ।
रन्ध्रेशे जीवसंदृष्टे पापे पापनिरीक्षिते।
रन्ध्रस्थे जन्मपे मृत्युरष्टाविंशतुवत्सरे ॥६३॥
अथ २९ वर्षे मृत्युः ।
चन्द्रे मन्दसहायस्तु सूर्यश्चाष्टमसंस्थितः ।
एकोनत्रिंशके वर्षे जातो यम्पुरं व्रजेत् ॥६४॥
अथ २९ वा ३० वर्षे मृत्युः ।
जन्मरन्ध्रपयोर्मध्ये निशानाथे व्यये गुरौ ।
सप्तविंशतिवर्षे वा त्रिंशद्वयसि वा मृतिः ॥६५॥
अथ ३२ वर्षे मरणम् ।
अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जिते ।
त्रिंशद्वर्षमितायुष्मान् द्वात्रिंशद्वत्सरे मृतिः ॥६६॥
क्षीणे शशाङ्के यदि पापयुक्ते रन्ध्राधिपे केन्द्रगतेऽष्टमे वा ।
पापान्विते हीनबले विलग्ने द्वात्रिंशदब्दे निधनं प्रयाति ॥६७॥
अथ अल्पायुर्योगाः ।
षष्ठाष्टमे व्यये पापे लग्नेशे दुर्बले सति ।
अल्पायुरनपत्यो वा शुभदृग्योगवर्जिते ॥६८॥
क्रूरषष्ठ्यंशकए वाऽपि रन्ध्रेशे भानुजेऽपि वा ।
पापान्विते पापखेटे चाल्पमायुर्विनिर्दिशेत् ॥६९॥
व्ययार्थौ पापसंयुक्तौ शुभदृष्टिविवर्जितौ ।
क्रूरषष्ठ्यंशसंयुक्तौ वाऽल्पमायुर्विनिरिदिशेत् ॥७०॥
इति द्वात्रिंशद्वत्सरान्तर्भूतबालारिष्टयोगारिष्टस्वल्पायुर्भेदाः समाप्ताः ।
अथऽरिष्टभङ्गाः ।
अत्यन्तसत्त्वे यदि लग्ननाथे सौम्यान्विते तादृशदृष्टियोगे ।
केन्द्रस्थिते पापदृशा विहीने सद्भाग्ययुग् जीवति दीर्घमायुः ॥७१॥
अथ चन्द्रकृतोऽरिष्टभङ्गः ।
चन्द्रः सन्पूर्णगात्रस्तु सौम्यक्षेत्रांशगोऽपि वा ।
सर्वारिष्टनिहन्ता स्याद् विशेषाच्छुक्रवीक्षितः ॥७२॥
अथ शुभग्रहकृतोऽरिष्टभङ्गः ।
जीवभार्गवसौम्यानामेकः केन्द्रगतो बली ।
पापकृद्योगहीनश्चेत्सद्योऽरिष्टस्य भङ्गकृद् ॥७३॥
अथ चद्रकृतोऽरिष्टभङ्गः ।
स्वोच्चस्थः स्वगृहेऽथवापि सुहृदां वर्गे च सौम्यस्य वा ।
सम्पूर्णः शुभवीक्षितः शशधरो वर्गे स्वकीयेऽपि वा ॥७४॥
शत्रूणामवलोकनादिरहितः पापैरयुक्तेक्षितो।
अरिष्टं हन्ति उदुस्तरं दिनमणिः प्रालेयराशिं यथा ॥७५॥
पक्षे सिते भवति जन्म यदि क्षपायां कृष्णेऽथवाऽहनि शुभाशुभदृष्टमूर्तिः ।
तं चन्द्रमा रिपुविनाशग्तोऽपि नूनमापत्सु रक्षति पितेव शिशुं प्रजातम् ॥७६॥
अथ गुरुकृतोऽरिष्टभङ्गः ।
केन्द्रोपगोऽतिबलवान् स्फुरदंशुमली स्वर्लोकराजसचिवः शमयेदवश्यम् ।
एको बहुनि दुरितानि उदुतराणि भक्त्या प्रयुक्त इव शूलधरे प्रणामः ॥७७॥
अथ लग्नेशकृतोऽरिष्टभङ्गः ।
लग्नेशे बलयुक्तश्चेत् त्रिकोणे वा चतुष्टये ।
अरिष्टयोगजातोऽपि बालो जीवति निश्चयः ॥७७॥
अथ ग्रहकृतोऽरिष्टभङ्गः ।
यस्य जन्मनि तुङ्गस्याः स्वक्षेत्रस्थान्माश्रिताः ।
चिरायुषं शिशु जातं कुर्वन्त्यत्र न संशयः ॥७८॥
अथ राहुकृतोऽरिष्टभङ्गः ।
राहुस्त्रिषष्ठलाभे लग्नत्सौम्यैर्निरीक्षितः सद्यः ।
नाश्यति सर्वदुरितं मारुत् इव तलसङ्गातम् ॥७९॥
अजव्वृषकर्किविलग्ने रक्षति राहुर्निरन्तरं बालम् ।
वृथिवीपतिः प्रसन्नः कृतापराधं यथा पुरुषम् ॥८०॥
अथ पुमश्चन्द्रकृतोऽरिष्टभङ्गः ।
निशाकरः शोभनवर्गयुक्तः शुभेक्षितः पूरितदीप्तिजालः ।
जानस्य निःशोषमरिष्टमाशु निहन्ति यद्वद् गरलं गरुत्मान् ॥८१॥
अथ राशीशकृतोऽरिष्टभङ्गः ।
चन्द्राधिष्ठतराशीशे लग्न्स्थे शुभवीक्षिते ।
भृगुणा वीक्षिते चन्द्रे स्वोच्चेऽरिष्टं हरेत्तदा ॥८२॥
अथ लग्नेशकृतोऽरिष्टभङ्गः ।
लग्नाधिपोऽतिबलशुभैरदृष्टः केन्द्रस्थितः शुभखगैरवलोक्यमानः ।
मृत्युंविधूय विदधाति स दीर्घमायुः सार्धं गुणैर्बहुभिरूर्जितराजलक्ष्म्या ॥८३॥
अथ मध्यमायुःप्रदता जीवस्य ।
बलहीने विलग्नेशे जीवे केन्द्रत्रिकोणगे ।
षष्ठामव्यये पापे मध्यमायुरुदाहृतम् ॥८४॥
द्वात्रिंशद्वत्सरादुपति सप्ततिपर्यन्तं मध्यमायुर्योगः ।
अथ पूर्णयुःप्रदा योगाः ।
चतुष्टये शुभैर्युक्ते लग्नेशे शुभसंयुते ।
गुरुणा दृष्टिसंयोगे पूर्णमायुर्विनिर्दिशेत् ॥८५॥
केन्द्रान्विते विलग्नेशे गुरुशुक्रसमन्विते ।
ताम्यां निरिक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ॥८६॥
उच्चान्वितैर्स्त्रिभिः खेटैर्लग्नरन्ध्रेशसंयुतैः ।
रन्ध्रे पापविहीने च दीर्घमायुविनिर्दिशेत् ॥८७॥
रन्ध्रेस्थितैर्स्त्रिभिः खेटैः स्वोच्चमित्रस्ववर्गगैः ।
लग्नेशे बलसंयुक्ते दीर्घमायुविनिर्दिशेत् ॥८८॥
स्वोच्चस्थितेन केनापि खेचरेण समन्वितः ।
शनिर्वा रन्ध्रनाथो वा दीर्घमायुविनिर्दिशेत् ॥८९॥
त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ।
लग्नेशे बलसंयुक्तः पूर्णमायुर्विनिर्दिशेत् ॥९०॥
षट्सप्तर्न्ध्रभावेषु उभेषु सहितेषु च ।
त्रिषडायेषु पापेषु दीर्घमायुर्विनिर्दिशेत् ॥९१॥
रिःफशत्रुगताः पापा ल्ग्नेशे यदि केन्द्रगः ।
रन्ध्रस्थानगता पापाः कर्मेशः बहुसम्मतम् ॥९२॥
रन्ध्रे शस्थगृहाधीशो यस्मिन् राशौ व्यवस्थितः ।
तदीशो लग्ननाथश्च केन्द्रगो यदि ताद्दशम् ॥९३॥
द्विस्वभावं गते लग्ने तदीशे केन्द्रगेऽपि वा ।
स्वोच्चमूलत्रिकोणे वा चिरं जीवति भाग्यवान् ॥९४॥
द्विस्वभावं गते लग्ने लग्नेशात् केन्द्रगौ यदि ।
द्वौ पापौ यस्य जनने तस्यायुर्दीर्घमादिशेत् ॥९५॥
चरांशकस्था रविमन्दभौमाः स्थिरांशकस्थौ गुरुदानवेज्यौ ।
शेषाश्च युग्मांशगता यदि स्युस्तदा समुद्भूतनरः शतायुः ॥९६॥
अथ पूर्णयुषः प्रमाणम् ।
सप्तत्युपरिशतान्तं पूर्णमायुः ।
अथ योगविदेषात् युगान्तमायुः ।
मन्दांशकस्था रविजीवभौमा धर्मस्थितास्तन्नवभागसंस्थाः ।
बलान्विता लग्नगतो हिमांशुर्युगान्तमायुः श्रियमादधाति ॥९७॥
अथ मुनित्वप्रदो ग्रहयोगः ।
एकांशभागौ गुरुसूर्यपुत्रौ धर्मस्थितौ वा यदि कर्मसंस्थौ ।
अर्कोदये सौम्यनिरीक्ष्यमाणौ मुनिर्भवेदत्र भवश्चिरायुः ॥९८॥
अथ अमितमायुः ।
गुरुशशिसहिते कुलिरलग्ने शशितनये भृगुजे च केन्द्रयाते ।
भवरिपुहजोपगैश्च शेषैरमितमिहायुरनुक्रममाद्विना स्यात् ॥९९॥
अथ देवसादृश्यप्रदा ग्रहस्थितिः ।
त्रिकोणे पापनिर्मुक्ते केन्द्रे सौम्यविवर्जिते ।
रन्ध्रे पापविहीने च जातस्त्वमरसन्निभः ॥१००॥
शन्यादिभौमपर्यन्तं लग्नादौ खेचराः स्थिताः ।
वैशेषिकांशसंयुक्ता जातस्त्वमरसन्निभः ॥१०१॥
अथ श्रसङ्ख्यायुःप्राप्तिः ।
मेषान्त्यलग्ने सगुरौ भृगौ वा निशाकरे गोगृहमध्यमांशे ।
सिंहासनांशे यदि वा धराजे जातस्त्वसङ्ख्यातमुपैति मन्त्रैः ॥१०२॥
अथ मुनिसमत्वम् ।
देवलोकांशके मन्दे भौमे पारावतांशके ।
सिंहासने गुरौ लग्ने जातो मुनिसमो भवेत् ॥१०३॥
अथ युगान्तमायुः ।
गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके ।
त्रिकोणे कर्कटे लग्ने युगान्तं स तु जीवति ॥१०४॥
अथ ब्रह्मपदप्राप्तिः ।
चापांशे कर्कटे लग्ने तस्मिन् देवेन्द्रपूजिते ।
त्रिचतुर्भिर्ग्रहैः केन्द्रे जातो ब्रह्मपदं व्रजेत् ॥१०५॥
लग्ने सेव्ये भृगौ कामे कन्यायामुडुनायके ।
चापे मेषांशके लग्ने जातो याति परं पदम् ॥१०६॥
अथ आयुषः सप्तविधता ।
बालारिष्टं योगसङ्जातमल्पं तेषां भङ्गान्मध्यमं दीर्घमायुः ।
दिव्यं योगाम्यासमन्त्रक्रियाद्यैरायुः सपतैतानि सङ्कीर्तितानि ॥१०७॥
इति श्रीनवग्रहकृपया वैद्यनाथरचिते जातकपारिजाते
बालारिष्टाध्यायः चतुर्थः ॥४॥
N/A
References : N/A
Last Updated : December 12, 2011

TOP