बृहस्पतिस्मृतिः - समाह्वयः
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
अन्योन्यपरिगृहीताः पक्षिमेषवृषादयः ।
प्रहरन्ते कृतपणास्तं वदन्ति समाह्वयम् ॥१॥
द्वन्द्वयुद्धेन यः कश्चिदवसादं अवाप्नुयात् ।
तत्स्वामिना पणो देयो यस्तत्र परिकल्पितः ॥२॥
N/A
References : N/A
Last Updated : November 11, 2016

TOP