भाद्रपदमास: - सिद्धिविनायकपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ भाद्रपदशुक्लचतुर्थ्यां सिद्धिविनायकपूजाविधि: ॥

चतुर्थी च मध्याह्णव्यापिनी ग्राह्या । यदा तु परदिने मध्याह्णव्यापिनी, न पूर्वदिने तदा परा । दिनद्वये मध्याह्णव्याप्तौ तदभावे वा अंशत: समव्याप्तौ विषमव्याप्तौ वा पूर्वा, तृतीयाविद्धाया: प्राशस्त्यात्‌ । इयंरविभौमयोरतिप्रशस्ता । अत्र मध्याह्ण: पञ्चधा विभक्तस्य दिनस्य तृतीयो भाग: । तस्यां प्रात: शुक्लतिलकल्कोद्वर्तनपूर्वकं स्नानं विधाय, कृतनित्यक्रियो गणेशपूजार्थं कदलीस्तम्भशोभितं आम्रपल्लवतोरणविविधफलनानाविचित्ररङ्गवल्ल्याद्यलङ्कृतं पीठं परिकल्प्य तदुपरि तण्डुलपुञ्जं निधाय स्वस्तिकं विरचयेत्‌ ॥ अथ पूजाप्रयोग: ॥ मध्याह्णे आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य, मम सकुटुम्बस्य सपरिवारस्य सिद्धिविनायकप्रीतिद्वारा शत्रुनिरसनपूर्वकजयप्राप्तिक्षेमस्थित्यायुरारोग्यैश्वर्याभिवृद्धिसर्वकर्मनिर्विघ्नसिद्धिपुत्रपौत्रादिधनधान्यादिसमृद्धयर्थं भाद्रपदशुक्लचतुर्थ्यां विहितं मृन्मय्यां मूर्तौ पुरुषसूक्तमन्त्रै: पुराणोक्तमन्त्रैश्च यथामिलितषोडशोपचारद्रव्यै: श्रीसिद्धिविनायकपूजनमहं करिष्ये ॥ तदङ्गं आसनविधिं पुरुषसूक्तन्यासान्‌ कलशपूजनं शङ्खघण्टापूजनं च करिष्ये । पृथ्वि त्वया० । अपस० । तीक्ष्णदंष्ट्र० । वामपादेन भूर्मि त्रिस्ताडये‌त्‌ । सहस्त्रशीर्षेति षोडशर्चस्य सूक्तस्य नारायण: पुरुषोऽनुष्टुप्‌ अन्त्यात्रिष्टुप्‌ न्यासे विनियोग: ।

१. सहस्त्र० वामकराय० ।
२. पुरुषण० दक्षिणकरा० ।
३. एतावा० वामपादा० ।
४. त्रिपादूर्ध्व० दक्षिण० ।
५. तस्माद्वि० वामजानु० ।
६. यत्पुरुषेण० दक्षिण० ।
७. तंयज्ञंय० वामकटयै० ।
८. तस्मा० सं० दक्षिणक० ।
९. तस्मा० ऋ० नाभ्यै न० ।
१०. तस्माद० हृदयाय० ।
११. यत्पुरुषं० कण्ठाय न० ।
१२. ब्राह्मणो० वामबाह० ।
१३. चन्द्रमाम० दक्षिणबा० ।
१४. नाभ्याआ० मुखाय़० ।
१५. सप्तास्ता० अक्षिभ्यां० ।
१६. यज्ञेनय० शिरसे नम: ।

कलशस्य मु० । शङ्खादौ० । आगमा० । सर्वोपचारार्थे गन्धाक्षतपुष्पं० । अपवित्र: प० । पूजाद्रव्याणि प्रोक्ष्य, तत: हेरम्बाय नम: मृदाहरणम्‌ । गणनायकाय० उदकसेचनम्‌ । सुमुखाय० सङ्घट्टनम्‌ । गौरीसुताय० इति मूर्तिं पीठे संस्थाप्य प्राणप्रतिष्ठां कुर्यात्‌ । अस्यां सिद्धिविनायकमूर्तौ देवताधिष्ठानयोग्यतासिद्धयर्थं प्राणप्रतिष्ठां करिष्ये । दक्षिणेन पाणिना प्रतिमाया: कपोलौ स्पृष्ट्वा, अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषय: । ऋग्यजु: सामाथर्वाणि छन्दांसि । पराप्राणशक्तिर्देवता । आं बीजम्‌ । हीं शक्ति: । क्रों कीलकम्‌ । सिद्धिविनायकमूर्तौ प्राणप्रतिष्ठापने वि० । ॐ आंह्नींक्रों अंयंरंलंवंशंषंसंहंक्षंअ: क्रोंह्नींआं सिद्धिविनायकमूर्ते: प्राणा इह प्राणा: । ॐ आंह्नींक्रों० सिद्धि० जीव इह स्थित: । ॐ आंह्नीक्रों० सिद्धि० सर्वेन्द्रियाणि वाङमनस्त्वकचक्षु:श्रोत्रजिह्नाघ्राणपाणिपादपायूपस्थानि इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा । असुनी० । गर्भाधानादिपञ्चदशसंस्कारसिध्यर्थं पञ्चदशप्रणवावृत्ती: करिष्ये, ॐ १५। रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जै:, पाशं कोदण्डमिक्षुद्भवमथ गुणमप्यङ्कृशं पञ्चबाणान्‌ । बिभ्राणासृक्वपालं त्रिनयनलसिता पीनवक्षोरुहाढया, देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्ति: परा न: ॥ देवाग्रे नैवेद्यं निधाय पार्श्व भागे तिष्ठन आज्येन नेत्रोन्मीलनं कुर्यात्‌, तच्चक्षुर्दे० इत्यनेन । इति प्राणप्रतिष्ठाविधि: । अथ ध्यानम्‌ । एकदन्तं शूर्पकर्णं गजवकत्रं चतुर्भुजम्‌ । पाशाङ्कुशधरं देवं ध्यायेत्सिद्धिविनायकम्‌ ॥ ध्यायेदेवं महाकायं तप्तकाञ्चनसन्निभन्‌ । दन्ताक्षमालापरशुपूर्वमोदकहस्तकम्‌ ॥ मोदकासक्तशुण्डाग्रमेकदन्तं विनायकम्‌ ॥ श्रीसिद्धिविनायकं साङ्गं सपरिवारं ध्यायामि । सहस्त्र० गणानां त्वा० एवं सर्वत्र । आवाहयामि विघ्नेशं सुरराजार्चितेश्वरम्‌ । अनाथनाथं सर्वज्ञं पूजार्थं गणनायकम्‌ ॥ श्रीसि० ऋद्धिबुद्धिसहितं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि । पुरुषण० । विचित्ररत्नरचितं दिव्यास्तरणसंयुतम्‌ । स्वर्णसिंहासनं चारु गृहाण सुरपूजित ॥ श्रीसि० आसनं० ॥ एतावा० । सर्वतीर्थसमुदभूतं पाद्यं गन्धादिसंयुतम्‌ । विघ्नराज गृहाणेदं भगवन्‌ भक्तवत्सल ॥ श्रीसि० पाद्यं० ॥ त्रिपादू० । अर्ध्यं च फलसंयुक्तं गन्धपुष्पाक्षतैर्युतम्‌ । गणाध्यक्षनमस्तेऽस्तु गृहाण करुणानिघे ॥ श्रीसि० अर्ध्यं० ॥ तस्माद्वि० । विनायक नमस्तुभ्यं त्रिदशैरभिवन्दित । गङ्गोदकेन तोयेन शीघ्रमाचमनं कुरु ॥ श्रीसि० आचमनीयं० ॥ दध्याज्यमधुसंयुक्तं मधुपर्कं मयाऽऽहृतम्‌ । गृहाण सर्वलोकेश गणनाथ नमोऽस्तु ते ॥ श्रीसि० मधुपर्कं० ॥ मधुपर्कानन्तरेण आचमनीयं० । आप्याय० । क्षीरोदतनयानन्त क्षीरोदतनयप्रिय । क्षीरोदागारहृदय क्षीरं स्नानाय गृह्यताम्‌ ॥ पयस्नानं० । शुद्धोदकस्नानं० । सकलपू० ॥ दधिक्राव्णो० । दध्ना चैव महादेव स्नपनं क्रियते मया । गृहाण त्वं सुराधीश सुप्रसन्नो भवाव्यय ॥ दधिस्नानं० । शु० स० ॥ घृतंमि० । घृतकुम्भसमायुक्तं घृतयोने घृतप्रिय । घृतभुक्‌ घृतधामासि घृतं स्नानाय कल्पताम्‌ ॥ घृतस्नानं० । शु० स० ॥ मधुवा० । मधुरूपो वसन्तस्त्वं त्वमेव जगतां मधु । मधुसूदनसम्प्रीत्या मधु स्नानाय गृह्यताम्‌ ॥ मधुस्नानं० । शु० स० ॥ स्वादु:प० । इक्षुसारसमुदभूतां शर्करां सुमनोहराम्‌ । मलापहारिणीं स्नातुं गृहाण त्वं मयार्पिताम्‌ ॥ शर्करास्नानं० । शु० स० ॥ यत्पुरुषे० । गङ्गादिसर्वतीर्थेभ्य आनीतं तोयमुत्तमम्‌ । भक्त्या समर्पितं तुभ्यं गृह्णीष्वाभीष्टदायक ॥ मलापकर्षस्नानं० ॥ तैलं सुगन्धसंयुक्तं नानापुष्पै: सुवासितम्‌ । मङ्गलार्थं मया दत्तमभ्यङ्गं प्रतिगृ० ॥ कनिक्रदज्ज० । श्रीसि० तैलाभ्यङ्गस्नानं० ॥ हरिद्राया: कृतं चूर्णं सतैलं ससुगन्धिकम्‌ । मया निवेदितं साम्बूद्वर्तनं प्रतिगृ० ॥ श्रीसि० हरिद्राचूर्णलेपनं स० ॥ नानातीर्थादाहृतं च सुगन्धजलमुत्तमम्‌ । उष्णं कृतं मया देव स्नानार्थं प्रति० ॥ उष्णोदकस्नानं० आचमनीयं० ॥ मूलमन्त्रेण पञ्चोपचारपूजां कृत्वा, गणपतिअथर्वशीर्षेण पुरुषसूक्तने च अभिषेक: । स्नानानन्तरेण आचमनीयं स० । तंयज्ञं० । रक्तवस्त्रद्वयं देव दिव्यं काञ्चनसम्भवम्‌ । सर्वप्रद गृहाणेदं लम्बोदर हरात्मज ॥ श्रीसर्वप्रदाय० आरक्तवस्त्रद्वयं स० ॥ तस्माद्यज्ञात्सर्वहुत: स० । राजतं ब्रह्मसूत्रं च काञ्चनं चोत्तरीयकम्‌ । गृहाण चारु सर्वज्ञ भक्तानां वरदो भव ॥ श्रीसि० यज्ञोपवीतं स० ॥ तस्माद्य० ऋ० । कस्तूरीचन्दनं चैव कुङ्कुमेन समन्वितम्‌ । विलेपनं सुरश्रेष्ठ चन्दनं प्र० ॥ श्रीगणाध्यक्षाय० चन्दनं० ॥ अहिरिव० सौभाग्यद्रव्यं० । नानापरिमलद्रव्याणि स० । उद्यद्भास्करसङ्काशं सन्ध्यावदरुणं प्रभो । वीरालङ्करणं दिव्यं सिन्दूरं प्र० ॥ श्रीसि० सिन्दूरं० ॥ रक्ताक्षतांश्च देवेश गृहाण द्विरदानन । ललाटपटले चन्द्रस्तस्योपर्ववधार्यताम्‌ ॥ श्रीसि० रक्ताक्षतान्‌ स० ॥ तस्माद० । माल्या० । करवीरैर्जातिकुसुमैश्चम्पकैर्बकुलै: शुभै: । शतपत्रैश्च कल्हारैरर्चयेद गणनायकम्‌ । श्रीविनायकाय० पुष्पाणि स० ॥

॥ अथाङ्गपूजा ॥

१. गणेशाय नम: पादौ पू० ।
२. विघ्नराजाय० जानुनी पू० ।
३. आखुवाहना० ऊरू पू० ।
४. हेरम्बाय न० कटी पू० ।
५. कामारिसूनवे० नाभिं पू० ।
६. लम्बोदराय० उदर पू० ।
७. गौरीसुताय० स्तनौ पू० ।
८. गणनायका० हृदयं पू० ।
९. स्थूलकण्ठाय० कण्ठं पू० ।
१०. स्कन्दाग्रजा० स्कन्धौ पू० ।
११. पाशहस्ताय० हस्तान्‌ पू० ।
१२. गजवक्त्राय० वक्त्रं पू० ।
१३. विघ्नहर्त्रे नम: ललाटं पू० ।
१४. सर्वेश्वराय० शिर: पू० ।
१५. गणाधिपाय० सर्वाङ्गं पू० ।

॥ अथ पत्रपूजा ॥

१. सुमुखाय० मालतीपत्रं० ।
२. गणाधिपाय० भृङ्गराजपत्रं० ।
३. उमापुत्राय० बिल्वपत्रं० ।
४. गजाननाय० श्वेतदूर्वापत्रं० ।
५. लम्बोदराय० बदरीपत्रं० ।
६. हरसूनवे न० धत्तूरपत्रं० ।
७. गजकर्णका० तुलसीपत्रं० ।
८. वक्रतुण्डाय० शमीपत्रं० ।
९. गुहाप्रजाय० अपामार्गपत्रं० ।
१०. एकदन्ताय० बृहतीपत्रं० ।
११. विकटाय० करवीरपत्रं० ।
१२. कपिलाय० अर्कपत्रं० ।
१३. गजदन्ताय० अर्जुनपत्रं० ।
१४. विघ्नराजा० विष्णुक्रान्तपत्रं० ।
१५. बटवे न० दाडिमपत्रं० ।
१६. सुराग्रजा० देवदारुपत्रं० ।
१७. भालचन्द्रा० मरुपत्रं० ।
१८. हेरम्बाय० अश्वत्थपत्रं० ।
१९. चतुर्भुजाय० जातीपत्रं० ।
२०. विनायका० कंतकीपत्रं० ।
२१. सर्वेश्वरा० अगस्तिपत्रं० ।

यत्पुरुषं० । दशाङ्गं गुग्गुलं धूपं सुगन्धं च मनोहरम्‌ । गृहाण सर्वदेवेश उमापुत्र नमोऽस्तु ते ॥ श्रीउमासुताय० धूपमा० ॥ ब्राह्मणो० । सर्वज्ञ सर्वलोकेश त्रैलोक्यतिमिरापहम्‌ । गृहाण मङ्गलं दीपं रुद्रप्रिय नमोऽस्तुते ॥ श्री रुद्रप्रियाय० दीपं द० ॥ चन्द्रमाम० । नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु । ईप्सितं मे वरं देहि विघ्ननाशिन्नमोऽस्तु ते ॥ नानाखाद्यमयं दिव्यं तुष्टयर्थं ते निवेदितम् । मया भक्त्या शिवापुत्र गृहाण गणनायक ॥ श्री विघ्ननाशिने० एकमोदकसहितनैवेद्यं० ॥ एलोशीरलवङ्गादिकर्पूरपरिवासितम्‌ । प्राशनार्थं कृतं तोयं गृहाण गणनायक ॥ श्रीसि० मध्येपानीयं० ॥ उत्तरापोशनं० ॥ मुखप्रक्षालनं० ॥ मलयाचलसम्भूतं कर्पूरेण समन्वितम्‌ । करोद्वर्तनकं चारु गृह्यतां जगत:पते ॥ श्रीसि०करोद्वर्तनं० ॥ नारिकेलं च नारिङ्गं कदम्बं मातुलिङ्गकम्‌ । द्राक्षाखर्जूरदाडिम्बं गृहाण गणनायक ॥ श्रीसि० फलं० ॥ नागवल्लीदलैर्युक्तमेकविंशतिसङखयाया । क्रमुकं चूर्णसंयुक्तं ताम्बूलं प्रति० ॥ श्रीसि० ताम्बूलं० ॥ हिरण्यगर्भ० । श्रीसि० दक्षिणां० ॥ श्रियेजात:श्रि० । नीराजनं गृहाणेश शोभनं भक्तिसंयुतम्‌ । अनाथनाथ सर्वज्ञ नमस्ते भक्तवत्सल ॥ श्रीगणाध्यक्षाय० नीराजनं द० ॥

॥ आरती ॥

सुखकरतादु:खहरतावार्ताविघ्नाची । नुरवीपुरवीप्रेम कृपाजयाची । सर्वांगीसुंदरउटिशेंदुराची । कंठीभळके माळमुक्ताफळांची । जयदेवजयदेवजयमङ्गलमूर्ती दर्शनमात्रेमानस्मरणेमात्रेमानकामनापुरती । जयदेव० ॥१॥
रत्नखचितफरातुजगौरीकुमरा । चंदनाचीउटीकुंकुमकेशरा । हीरेजडितमुकुटशोभतोवरा । रुणभुणतीनूपुरेचरणींघागरिया । जयदेव० ॥२॥
लंबोदरपीतांबरफणिवरबंधना । सरळसोंडवक्रतुंडत्रिनयना । दासरामाचावाटपाहेसदना । संकष्टीपावावेंनिर्वाणींरक्षावेसुरवरवंदना । जयदेव० ॥३॥
नाभ्याआ० । विघ्नेश्वर विशालाक्ष सर्वाभीष्टफलप्रद । प्रदक्षिणं करोमि त्वां सर्वान्कामान्प्रयच्छ मे ॥ श्रीसिद्धिवि० प्रदक्षिणां स० । सप्तास्या० । नमस्ते विघ्नसंहर्त्रे नमस्ते ईप्सितप्रद । नमस्ते देवदेवेश नमस्ते गणनायक ॥ श्रीसि० नमस्कारान्‌० । तत एकविंशतिदूर्वा आदाय एकैकेन नाम्ना गन्धाक्षतयुक्तं दूर्वायुग्मं समर्पयेत्‌ ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP