संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
श्री पद्मनाभशतकम्

श्री पद्मनाभशतकम्

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.

प्रथमं दशकम्
शिष्टं दुष्टं सुदुःखार्तं स्त्रियं वृद्धं च बालकम् ।
प्रपन्नं त्राति हरिरित्यादिमे दशके श्रुतम्॥

इन्द्रद्युम्नोऽजामिलश्च पाञ्चाली पिङ्गला ध्रुवः
मार्कण्ड्य महर्षिश्च दृष्टान्ताः षट् प्रकीर्तिताः ॥
या ते पादसरोजधूलिरनिशं ब्रह्मादिभिर्निस्पृहैः
भक्त्या सन्नतकन्धरैः सकुतुकं सन्धार्यमाणा हरे ।
या विश्वं प्रपुनाति जालमचिरात् संशोषयत्यंहसां
सा मां हीनगुणं पुनातु नितरां श्री पद्मनाभाऽन्वहम् ॥१॥
सत्वैकप्रवणाशया मुनिवरा वेदैः स्तुवन्तः परैः
त्वन्माहात्म्य पयोनिधेरिहपरं  नाद्यापि  पारंगताः।
एवं सत्यहमल्पबुद्धिरवशः स्तोतुं कथं शक्नुयां
त्वत्कारुण्यमृते हरे तरति कः पोतं विना सागरम् ॥२॥
तस्माच्छिन्धि मदीयमोहमखिलं संसारबन्धावहं
भक्तिं त्वत्पदयोर्दिश स्थिरतरां सर्वापदुन्मीलिनीम् ।
वाणीं त्वत्पदवर्णने पटुतमां विद्वज्जनाह्लादिनीं
देहि त्वत्पदसेवकाय ननु मे कारुण्यवारांनिधे ॥३॥
येनेदं भुवनं ततं स्वबलतो यस्याज्ञयोदेत्यहर्-
नाथो वात्यनिलो दहत्यपि शिखिः सर्वेऽपि यन्निर्मिताः।
यश्चेदं सकलं जगत्स्वजठरे धत्ते च कल्पावधौ
तत्तादृग्विभवे त्वयि प्रमुदिते किं वा दुरापं नृणाम् ॥४॥
भक्तानां अखिलेप्सितार्थघटने  बद्धोद्यमस्त्वं हरे
नित्यं खल्विति बोद्धुमस्ति बहुशो देव प्रमाणं मम ।
नो चेद्व्यासवचस्तवैव वचनं वेदोपगीतं वचो
हा रथ्याजनवादवत् बत भवेन्मिथ्या रमावल्लभ ॥५॥
ईन्द्रद्युम्ननृपः करीन्द्रजननं प्राप्तोऽथ शापेन वै
नक्राक्रान्तपदो विमोचनपटुः  नाभूत्सहस्रं समाः।
भूयस्त्वामयमर्चयन् सरसिजैः शुण्डोद्धृतैः सादरं
सारूप्यं समवाप देव भवतो नक्रोऽपि गन्धर्वताम् ॥६॥
पापः कश्चिदजामिलाख्यधरणीदेवोऽवसत्संततं
स्वैरिण्या सह काममोहितमतिस्त्वां विस्मरन् मुक्तिदम्।
अन्ते चाह्वयदीश भीतहृदयो नारायणेत्यात्मजं
नीतः सोऽपि भवत्भटैस्तवपदं संरुध्य याम्यान् भटान्॥७॥
पाञ्चालीं नृपसन्निधौ खलमतिः दुश्शासनः पुष्पिणीं
आकर्षन् चिकुरेण दीनवदनां वासः समाक्षिप्तवान् ।
यावत् सा भुवनैकबन्धुमवशा सस्मार लज्जाकुला
क्रोशन्ती व्यतनोः पटौघममलं तस्यास्त्वनन्तं हरे ॥८॥
यामार्धेन तु पिङ्गला तव पदं प्राप्ता हि वाराङ्गना
बालः पञ्चवयोयुतो ध्रुवपदं चौत्तानपादिर्गतः।
यातश्चापि मृकण्डुमौनितनयः शौरे चिरं जीवितं
नाहं वक्तुमिह क्षमस्तव कृपालभ्यं शुभं प्राणिनाम्॥९॥
एवं भक्तजनौघकल्पकतरुं तं त्वां भजन्तः क्षणं
पापिष्ठा अपि मुक्तिमार्गममलं के के न याता विभो।
स त्वं मामपि तावकीनचरणे भक्तं विधायानतं
स्यानन्दूरपुरेश पालय मुदा तापान्ममापाकुरु ॥१०॥


द्वितीयं दशकम्
भगवद्भक्तिरेकैव नियानन्द्प्रदायिनी ।
क्लेशप्रशमनीत्युक्तं द्वितीये दशके स्फुटम् ॥
पिबन्ति ये त्वच्चरितामृतौघं
स्मरन्ति रूपं तव विश्वरम्यम्।
हरन्ति कालं च सह त्वदीयैः
मन्येऽत्र तान् माधव धन्यधन्यान्॥१॥
सदा प्रसक्तां विषयेष्वशान्तां
मतिं मदीयां जगदेकबन्धो।
तवैव कारुण्यवशादिदानीं
सन्मार्गगां प्रेरय वासुदेव॥२॥
दृशौ भवन्मूर्तिविलोकलोले
श्रुती च ते चारुकथाप्रसक्ते ।
करौ च ते पूजनबद्धतृष्णौ
विधेहि नित्यं मम पंकजाक्ष ॥३॥
नृणां भवत्पादनिषेवणं तु
महौषधं संसृतिरोगहारी  ।
तदेव मे पंकजनाभ भूयात्
त्वन्माययामोहित मानसस्य ॥४॥
यदीह भक्तिस्तवपादपद्मे
स्थिरा जनानामखिलार्तिहन्त्री ।
तदा भवेन्मुक्तिरहो करस्था
धर्मार्थकामाः किमु वर्णनीयाः ॥५॥
वेदोदिताभिर्व्रतसत्क्रियाभि-
र्नश्यत्यघौघो न हि वासना तु ।
त्वत्पादसेवा हरति द्वयं तत्
तस्मात् स्थिरा सैव ममास्तु नित्यम् ॥६॥
त्वदीयनामस्मृतिरप्यकस्मात्
धुनोतिपापौघमसंशयं तत् ।
यद्वत् गदानौषधमाशु हन्ति
यथा कृशानुर्भुवि दारुकूटम् ॥७॥
यद्यत् स्मरन् प्रोज्झति देहमेतत्
प्रयाणकाले विवशोऽत्र देही   ।
तत्तत्किलाप्नोति यदन्यभावे
तस्मात्तवैव स्मृतिरस्तु नित्यम् ॥८॥
अनेकधर्मान् प्रचरन्मनुष्यः
नाके नु भुङ्क्ते सुखमव्यलीकम् ।
तस्यावधौ संपततीहभूमौ
त्वत्सेवको जातु न विच्युतः स्यात् ॥९॥
तस्मात् समस्तार्तिहरं जनानां
स्वपादभाजां श्रुतिसारमृग्यम् ।
तवाद्य रूपं परिपूर्णसत्वं
रमामनोहारि विभातु चित्ते ॥१०॥


त्रितीयं दशकम्
त्रितीय दशके रम्ये ध्यानापेक्षितमुत्तमम् ।
रूपम् पदादि केशान्तं पद्मनाभस्य वर्ण्यते ॥
दिनमनुपदयुग्मं भावयेयं मुरारे
कुलिशशफरमुख्यैश्चिन्हिते चारु चिन्हैः।
नखमणिविधुदीप्त्या ध्वस्त योगीन्द्रचेतो
गततिमिरसमूहं पाटलांभोजशोभम् ॥१॥
यदुदितजलधारा पावनी जह्नुकन्या
पुरभिदपि महात्मा यां बिभर्ति स्वमूर्ध्ना ।
भुजगशयनतल्पे मंजुमंजीरयुक्तं
मुहुरपि हृदि सेवे पादपद्मं मनोज्ञम् ॥२॥
मुरहर तव जंघे जानुयुग्मं च सेवे
दुरितहर तथोरू मंसलौ चारुशोभौ ।
कनकरुचिरचेलेनावृतौ देव नित्यं
भुवनहृदयमोहं सम्यगाशंक्य नूनम् ॥३॥
मणिगणयुतकाञ्चीदाम सत्किङ्किणीभिः
मुखरतमममेयं भावये मध्यदेशम् ।
निखिलभुवनवासत्स्थानमप्यद्य कुक्षिं
मुहुरजित निषेवे सादरं पद्मनाभ ॥४॥
भवहरण तथा श्रीवत्सयुक्तं च वक्षो
विलसदरुणभासं कौस्तुभेनांग कण्ठम् ।
मणिवलययुतं ते बाहुयुग्मं च सेवे
दनुजकुलविनाशायोद्यतं संततं यत् ॥५॥
वरद जलधिपुत्र्या साधु पीतामृतं ते
त्वधरमिह भजेऽहं चारुबिंबारुणाभम् ।
विमलदशनपंक्तिं कुन्दसद्कुड्मलाभां
मकरनिभविराजत्कुण्डलोल्लासि गण्डम् ॥६॥
तिलकुसुमसमानां नासिकां चाद्य सेवे
गरुडगमन चिल्यौ दर्पकेष्वासतुल्यौ ।
मृगमदकृतपुण्ड्रं तावकं फालदेशं
कुटिलमलकजालं नाथ नित्यं निषेवे ॥७॥
सजलजलदनीलं भावये केशजालं
मणिमकुटमुदञ्चत्कॊटिसूर्यप्रकाशम् ।
पुनरनघ मतिं मे देव सङ्कोच्य युञ्जे
तव वदनसरोजे मन्दहासे मनोज्ञे ॥८॥
गिरिधर तव रूपं ईदृशं विश्वरम्यं
मम विहरतु नित्यं मानसांभोज मध्ये ।
मनसिजशतकान्तं मञ्जुमाधुर्यसारं
सततमपि विचिन्त्यं योगिभिः त्यक्तमोहैः॥९॥
अथ भुवनपतेऽहं सर्गवृद्धिक्रमं वै
किमपि किमपि वक्तुं प्रारभे दीनबन्धो।
परपुरुष तदर्थं त्वत्कृपा संपतेन्म-
य्यकृत सुकृतजालैर्दुर्लभा पंकजाक्ष   ॥१०॥

चतुर्थं दशकम्
चतुर्थ दशके प्रोक्तं ब्रह्मणः सृष्टिपाटवम्।
अतिदीर्घ तपोलब्ध पद्मनाभप्रसादजम् ॥
तावकनाभिसरोजात् जातो धाता समस्तवेदमयः ।
शंसति सकलो लोको यं किल हिरण्यगर्भ इति॥१॥
तदनु स विस्मितचेताः चतसृषु दिक्षु साधु संपश्यन् ।
समगादच्युत तूर्णं चतुराननतामिहाष्टनयनयुताम् ॥२॥
दृष्ट्वा कमलं सोऽयं तन्मूलां तव तनुं त्वसम्पश्यन् ।
कोऽहं निश्शरणॊऽहं कस्मादजनीति देव चिंतितवान् ॥३॥
ज्ञातुं तत्वं सोऽयं सरसिजनालाध्वना त्वधो गत्वा ।
योगबलेन मनोज्ञां तवतनुमखिलेश नाप्यपश्यदहो ॥४॥
तावद्दुखितहृदयः पुनरपि च निवृत्य पूर्ववज्जलजे ।
तावक करुणामिच्छन् चक्रे समाधिमयि भगवन् ॥५॥
वत्सरशतकस्यान्ते दृढतरतपसा परिविधूतहृदयमलः ।
स विधिरपश्यत् स्वान्ते सूक्ष्मतया तव तनुं तु सुभगतमाम् ॥६॥
पुनरिह तेन नुतस्त्वं शक्तिमदास्तस्य भुवननिर्माणे ।
पूर्वं त्वसृजत्सोऽयं स्थावरजंगममयं तु सकलजत् ॥७॥
सनकमुखान् मुनिवर्यान् मनसाह्यसृजत् तवांघ्रिरतहृदयान्।
सृष्टौ तु ते नियुक्ताः जगृहुर्वाणीं न वैधसीं भूमन् ॥८॥
अंगादभवंस्तूर्णं नारदमुख्या मुनीश्वरास्तस्य ।
मनुशतरूपात्मासौ मानुषसृष्टिं चकार कमलभवः ॥९॥
सर्गस्थितिलयमूलं सुरमुनिजालैरमेयमहिमानम् ।
तं त्वामेव प्रणमन् मुदमतुलाम् पद्मनाभ कलयामि ॥१०॥

पंचमं दशकम्

पञ्चमे पद्मनाभस्य दशके मङ्गलप्रदाः।
मत्स्य-कूर्म-वराहाणामवताराः प्रकीर्तिताः ॥
भुवो भारं हर्तुं नियतमवतारांस्तु भवतो
नियुङ्क्ते वक्तुं मामपि जडधियं भक्तिरधुना ।
तदर्थं कृत्वा मामनुपम पटुं पालय हरे
भवत्पादांभोजप्रवणहृदयं देव सदयम् ॥१॥
हयग्रीवाख्येन त्रिदशरिपुणा वेदनिवहे
हृते निद्राणस्यांबुरुहजनुषो हन्त वदनात् ।
निहन्तुं दुष्टं तं विनिहितमतिस्त्वं पुरुदया-
पयोधिस्तूर्णं वै दधित बत मात्स्यं किल वपुः ॥२॥
नदीतोये संतर्पयति किल सत्यव्रतनृपे
भवान् दृष्टो हस्ते परमतनु वैसारिणवपुः ।
ततो निन्ये कूपं पुनरपि तटाकं च तटिनीं
महाब्धिं तेनाहो सपदि ववृधे तावक वपुः ॥३॥
ततस्तं भूपालं प्रलयसमयालोकनपरं
मुनीन्द्रान् सप्तापि क्षितितरणिमारोप्य च भवान् ।
समाकर्षन् बद्धां निज विपुलशृंगे पुनरिमां
मुदा तेभ्यः संदर्शितभुवनभागः समचरत् ॥४॥
पुनस्संहृय त्वं निजपरुषशृंगेण दितिजं
क्षणाद्वेदान् प्रादा मुदितमनसे देव विधये ।
तथाभूताऽमेय प्रणतजन सौभ्याग्यद हरे
मुदा पाहि त्वं मां सरसिरुहनाभाऽखिल गुरो ॥५॥
वहंस्त्वं मन्थानं कमठवपुषा मन्दरगिरिं
दधानः पाणिभ्यां स्वयमपि वरत्रां फणिपतिम् ।
सुरेभ्यः संप्रादास्त्वमृतमिह मथ्नन्किल जवात्
हरे दुग्धांभोधेः सपदि कमलाऽजायत ततः ॥६॥
ततो निक्षिप्ता वै सपदि वरणस्रक् खलु तया
भवत्कण्ठे मात्रा निखिल भुवनानां सकुतुकम् ।
पपौ त्वत्प्रीत्यर्थं सपदि बत हालाहलविषं
गिरीशः प्रादास्त्वं सुरतरुगजादीनि हरये ॥७॥
पुरा ते द्वास्थौ द्वौ सनकमुखशापेन तु गतौ
हरे सर्वैर्निन्द्यं खलु दनुजजन्मातिकठिनम् ।
तयोर्भ्राता दुष्टो मुरहर कनीयान् वरबलात्
हिरण्याक्षो नाम क्षितिमिह जले मज्जयदसौ ॥८॥
महीं मग्नां दृष्ट्वा तदनु मनुना सेवितपदात्
विधेर्नासारंध्रात् समभवदहो सूकरशिशुः ।
ततो दैत्यं हत्वा परम महितः पीवरतनुः
भवान् निन्ये भूमिं सकल विनुत प्राक्तनदशाम् ॥९॥
वधेन स्वभ्रातुः परमकुपितो दानववरो
हिरण्यप्रारंभः कशिपुरिह मोहाकुलमतिः।
विजेतुं त्वां सोऽयं निखिलजगदाधारवपुषं
प्रतिज्ञां चाकार्षीद्दनुसुतसभामध्यनिलयः॥०॥
                        
षष्ठम् दशकम्‍
कथ्यते षष्ठदशके हरेश्चरितमद्भुतम् ।
नारसिंहं वामनं च जामदग्न्यं च पावनम् ॥
पुत्रोऽस्य वै समजनीह तवांघ्रिभक्तः
प्रह्लाद इत्यभिमतः खलु सज्जनानाम् ।
तं तत्पिता परमदुष्टमतिर्न्यरौत्सीत्
त्वत्सेविनं किमिह दुष्करमीश पापैः॥१॥
भूयोऽपि सोऽथ जगदीश्वर गर्भवासे
श्रीनारदेन मुनिनोक्तभवत्प्रभावः ।
शुश्राव नो जनकवाक्यमसौ तदानीं
तत्प्रेरितैर्गुरुजनैरपि शिक्षितश्च ॥२॥
दृष्ट्वा पिताऽस्य निजपुत्रमतिं त्वकंपां
त्वत्पादपद्मयुगलादति रुष्टचेताः ।
शूलैश्च दिग्गजगणैरपि दन्तशूकैः
एनं निहन्तुमिह यत्नशतं चकार ॥३॥
सोऽयं दृढं तव कृपाकवचावृतांगः
नो किञ्चिदाप किल देहरुजामनंत ।
कस्ते बलं खल वदेत्यथ देव पृष्टो
लोकत्रयस्य तु बलं हरिरित्यवादीत् ॥४॥
स्तंभे विघट्टयति कुत्रहरिस्तवेति
रूपं ततः समभवत्तवघोरघोरम्  ।
नो वा मृगात्म न नरात्म च सिंहनाद-
संत्रासिताखिल जगन्निकरान्तरालम्  ॥५॥
तूर्णं प्रगृह्य दनुजं प्रणिपात्य चोरौ
वक्षो विदार्य नखरैः रुधिरं निपीय ।
पादाम्बुजैकनिरतस्य तु बालकस्य
कायाधवस्य शिरसि स्वकरं न्याधास्त्वम् ॥६॥
 एवं स्वभक्तजनकामितदानलोल
निर्लेप निर्गुण निरीह समस्तमूल ।
मां पाहि तावक पदाब्जनिविष्टचित्तं
श्रीपद्मनाभ परपूरष ते नमोऽस्तु ॥७॥
दृष्टो भवानदितिजो वटुरूपधारी
दैत्याधिपेन बलिना निज यज्ञगेहे ।
पृष्टश्च तेन किमु वाञ्झसि बालकेति
पादत्रयी प्रमितभूमितलं ययाचे  ॥८॥
युग्मेन देव चरणस्य तु सर्वलोके
पूर्णे तृतीयचरणं त्ववशः प्रदातुम् ।
बद्धश्च देहि मम मूर्ध्नि तृतीयपादं
इत्यब्रवीत् गतमदोऽनुगृहीत एषः ॥९॥
जातोऽसि देव जमदग्निसुतो महात्मा
त्वं रेणुका जठर ईश्वर भार्गवाख्यः ।
शम्भुप्रसाद सुगृहीतवरास्त्रजालः
कृत्ताखिलारिनिकरोरुकुठारपाणिः ॥१०॥                           

सप्तमं दशकम्
श्रीरामचरितं रम्यं पुण्यं पापप्रणाशनम् ।
सप्तमे दशके भक्त्या वर्ण्यते रामवर्मणा ॥
याच्ञाभिस्त्वं खलु दिविषदां रावणोपद्रुतानां
पुत्रीयेष्ट्या फलविलसितं मानवे देव वंशे ।
जातो रामो दशरथनृपाल्लक्ष्मणेनानुजेन
भ्रात्रा युक्तो वरद भरतेनाथ शत्रुघ्न नाम्ना ॥१॥
धृत्वाचापं सहजसहितः पालयन् कौशिकीयं
यज्ञं मारीचमुखसुमहाराक्षसेभ्यः परं त्वम्  ।
कृत्वाऽहल्यां चरणरजसा गौतमस्येश पत्नीं
भित्वा शैवं धनुरथ तदा लब्धवांश्चापि सीताम् ॥२॥
मध्येमार्गागत भृगुपतिं देव जित्वाऽतिरुष्टं
भूयो गत्वा परम नगरीं स्वामयोध्यां वसंस्त्वम् ।
कैकेयीवाग्भ्रमितमनसो हन्त तातस्य वाचा
त्यक्त्वा राज्यं विपिनमगमो दुःखिताशेषलोकः ॥३॥
गत्वाऽरण्यं सह दयितया चाथ सौमित्रिणा त्वं
गंगां तीर्त्वा सुसुखमवसत् चित्रकूटाख्यशैले ।
तत्र श्रुत्वा भरतवचनात् तातमृत्युं विषण्णः
तस्मै प्रादा वरद धरणिं पादुकां चात्मनस्त्वम् ॥४॥
भूयो हत्वा निशिचरवरान् द्राक् विराधादिकांस्त्वं
कुंभोद्भूतेन खलु मुनिना दत्तदिव्यास्त्रजालः ।
भ्रातृच्छिन्न श्रवणविनदच्छूर्पणख्या वचोभिः
त्वायातांस्तान् खरमुखमहाराक्षसान् प्रावधीश्च ॥५॥
मारीचं तं कनकहरिणछद्मनायातमारात्
जायावाक्यादलमनुगतः प्रावधीः सायकेन ।
तावद्भूमन् कपटयतिवेषोऽथ लंकाधिनाथः
सीतां देवीमहरत तदा दुःखितात्माऽभवस्त्वम् ॥६॥
दृष्ट्वा लंकेश्वरविनिहतं तातमित्रं जटायुं
तस्याऽथ त्वम् वरद कृतवान् प्रेतकार्यं विषण्णः।
दृष्टस्तत्राऽनुपम भवता मारुतिर्भक्तवर्यः
भूयस्तुष्टः सरसमकरोः साधु सुग्रीवसख्यम् ॥७॥
छित्वा सालान् सरसमिषुणा सप्तसंख्यान् क्षणेन
व्याजेन त्वं बत निहतवान् वालिनं शक्रसूनुम् ।
भूयोऽन्वेष्टुं जनकतनयां दिक्षु संप्रेष्य कीशान्
सुग्रीवोक्तान् पवनजकरे दत्तवांश्चांगुलीयम्  ॥८॥
दृष्ट्वा सीतां निशिचरगृहे तावकं देव वृत्तं
कृत्स्नं तूक्त्वाप्यदित भवते मारुतिर्मौलिरत्नम् ।
तुष्टस्तावत् किल जलनिधौ बाणवित्रासिते त्वं
सेतुं बध्वा निशिचरपुरं यातवान् पद्मनाभ ॥९॥
हत्वा युद्धे किल दशमुखं देव सामात्यबन्धुं
सीतां गृह्णन् परिहृतमलां पुष्पके राजमानः ।
प्राप्यायोध्यां हरिवरनिषादेन्द्रयुक्तोऽभिषिक्तः
त्राताशेषो रहितदयितश्चागमोऽन्ते स्वधिष्ण्यम् ॥१०॥
                                                        

अष्टकं दशकम्
आष्टमे बलभद्रस्य श्रीकृष्णस्य परात्मनः।
संभवो दशके दिव्यः कथ्यते कलिनाशनः ॥
देवदुष्टजनौघभरेण व्याकुलाऽथ वसुधाम्बुजयोनिं ।
प्राप्य देवनिकरैः श्रितपादं स्वीयतापमिह सम्यगुवाच ॥१॥
पद्मभूरथ निशम्य च तापं चिन्तयन् सपदि देव भवन्तम् ।
युष्मदीय सकलाधिहरः श्रीपद्मनाभ इति तानवदत्सः ॥२॥
भूय एत्य तव मन्दिरमेते हीनपुण्यनिकरैरनवाप्यम् ।
तुष्टुवुः सविबुधो द्रुहिणस्त्वां तापमाश्वकथयत् वसुधायाः ॥३॥
संभवामि तरसा यदुवंशे यादवाः किल भवन्त्विह देवाः।
एवमीश कथिते तव वाक्ये वेधसा किल सुरा मुदमापन् ॥४॥
रोहिणी जठरतः किल जातः प्रेरणात्तव परं त्वहिराजः ।
त्वं च विश्वगत कल्मषहारी देवकीजठरमाशुनिविष्टः ॥५॥
अर्धरात्रसमये तु भवन्तं देवकी प्रसुषुवेऽधिकधन्या।
शंखचक्रकमलोरुगदाभी राजितातिरुचिबाहुचतुष्कम् ॥६॥
तावदीश सकलो बत लोको तुष्टिमाप तमृते किल कंसं ।
अष्टमः किल सुतोऽथ भगिन्यास्तद्वधं कलयतीति च वाक्यात् ॥७॥
बाष्पपूर्णनयनो वसुदवो नीतवान् व्रजपदेऽथ भवन्तं ।
तत्र नन्दसदने  किल जातामंबिकामनयदात्मनिकेतम् ॥८॥
कंस एत्य किल सूतिगृहे ते कन्यकां तु शयितां स निशाम्य ।
नूनमेवमजितस्य तु माया सेयमित्ययमतुष्टिमयासीत् ॥९॥
तूर्णमेष निधने निरतांस्ते पूतनाशकटधेनुकमुख्यान् ।
प्राहिणोदजित! मन्दमतिस्तान् दुष्करं किमिह विस्मृतपापैः ॥१०॥
               

नवमं दशकम्
नवमे दशके कृष्णाचरितं परमाद्भुतम् ।
कल्किवृत्तं भविष्यच्च पावनं प्रतिपाद्यते ॥
एवं घोषे विराजत्ययि भवति जगन्नेत्रपीयूषमूर्तौ
दुष्टा काचिन्निशाचर्यथ समधिगता चारुयोषित्स्वरूपा ।
स्तन्यं दातुं कुचाग्रं तवमुखजलजे देव चिक्षेप यावत्
तावत् क्षीरं सजीवं कपटशिशुरहो पीतवांस्त्वं क्षणेन ॥१॥
भूयः शौरे व्रजे वै शकटदनुसुत प्राप्तवान् संहृतोयं
वातात्मा दानवश्च प्रवितत धरणीभारनाशेन कृत्तः।
दृष्ट्वैवं ते महत्वं दनुजहृतिचणं तादृशीं बाललीलां
त्वन्माया मोहितत्वात् बत पशुपा विस्मयम् मोदमापन् ॥२॥
नन्दः पश्यन् कदाचित् निजनिलयगतं यादवाचार्यवर्यं
गर्गं ते कारयामास च विधिवदसौ नाम कृष्णेति तेन ।
रामाख्यां सोदरे ते मुनिरथ कलयन् वैभवं च त्वदीयं
नन्दादिभ्यः प्रशंसन् निजपदमिह संप्राप्तवान् भक्तवर्यः ॥३॥
दृष्टं मात्रा समस्तं जगदिह वदने मृत्तिकाभक्षणं ते
व्याकुर्व्यन्त्या शिशूनामथ वचनवशात्किन्वितो हन्त चित्रम् ।
भूयस्तूर्णं भवान् मंगलगुण गतवान्देव वृन्दावनं तत्
युष्मत् गात्रोरुशोभा प्रतुलित यमुनातीरसंस्थं मनोज्ञम् ॥४॥
वन्याशं त्वय्यधीशे कलयति तरसा श्रीधराहो विरिञ्चो
गोपान् वत्सान् त्वदीयानहरदयि विभो तावदेव स्वरूपं ।
संख्याहीनं परं त्वामपि कबलधरं वीक्ष्य संभ्रान्तचेताः
त्वत्पादाब्जे पतित्वा मुहुरपि भगवन्नस्तवीदच्युतं त्वाम् ॥५॥
सर्पं तोये निमग्नं परमसुकुटिलं कालियं वीक्ष्य शौरे
नृत्यन् नृत्यन् फणे त्वं तदनु गतमदं चाकरोस्तं गतं च  ।
भूयस्त्वद्वेणुगानादजित! जगदलं मोहितं सर्वमासीत्
योषिच्चित्तापहारे निपुणमिदमिति श्रीश! किं वर्णनीयम् ॥६॥
धृत्वा गोवर्धनं त्वं गिरिमलमतनोः वासवं वीतगर्वं
योषिद्भिस्त्वं सलीलं रजनिषु कृतवान् रासकेलिं मनोज्ञां ।
भक्ताग्र्यं गान्दिनेयं तव खलु निकटे प्रेषयामास कंसः
हत्वेभेन्द्रं च मल्लान् यदुवर सबलो मातुलं चावधीस्त्वम् ॥७॥
गत्वा सान्दीपनिं त्वं कतिपयदिवसैः ज्ञातवान्सर्वविद्याः
कृत्वा राज्ये नरेन्द्रं विमलतमगुणं चोग्रसेनं जवेन ।
राजानं धर्मसूनुं चरणरतमवन् चैद्यमुख्यादिहन्ता
रुग्मिण्याद्यष्टयोषायुत बहुवनिताश्चारमो द्वारकायाम् ॥८॥
विप्रं निस्स्वं कुचेलं सदनमुपगतं बाल्यकालैकमित्रं
पश्यन् कारुण्यलोलः पृथुकमिह करात्तस्य संगृह्य तूर्णं ।
लक्ष्मीसंवारितोऽपि स्वयमपरिमितं वित्तमस्मै ददानः
कारुण्यांभोनिधिस्त्वं जय जय भगवन् सर्वलोकाधिनाथः॥९॥
यावत् वृद्धिः कलेर्वै भवति बत तदा कल्किरूपोऽतिहीनान्
म्लेच्छान् धर्मैकशत्रून् भरितपुरुरुषा नाशयिष्यत्यशान्तान् ।
स त्वं सत्वैकतानां मम मतिमनिशं देहि शौरे तदर्थं
त्वत्पादाब्जे पतित्वा मुहुरहमवशः प्रार्थये पद्मनाभ ॥१०॥
                                                

दशमं दशकम्

सच्चिदानन्दमद्वैतं पद्मनाभं स्वदैवतम् ।
नत्वाऽभीष्टं प्रार्थयते दशमे दशके नृपः॥
भूषणेषु किल हेमवज्जगति मृत्तिकावदथवा घटे
तन्तुजालवदहोपटेष्वपि राजिताद्वयरसात्मकम् ।
सर्वसत्वहृदयैकसाक्षिणमिहातिमाय निजवैभवं
भावयामि हृदये भवन्तमिह पद्मनाभ परिपाहि माम् ॥१॥
चिन्मयांबुनिधिवीचिरूप सनकादिचिन्त्यविमलाकृते
जातिकर्मगुणभेदहीन सकलादिमूल जगतां गुरो ।
ब्रह्मशंकरमुखैरमेयविपुलानुभाव करुणानिधे
भावयामि हृदये भवन्तमिह पद्मनाभ परिपाहि माम् ॥२॥
माययावृततनुर्बहिः सृजसि लोकजालमखिलं भवान्
स्वप्नसन्निभमिदं पुनस्सपदि संहरन्निजबलादहो ।
हन्त कूर्म इव पादमात्मनि तु धारयत्यथ यदा तदा
दारुणे तमसि विस्तृते वितिमिरो लसत्यनिशमात्मना ॥३॥
देवदेव तनुवाङ्मनोभिरिह यत्करोमि सततं हरे
त्वय्यसावहमर्पयाम्यखिलमेतदीश परितुष्यताम् ।
त्वत्पदैकमतिरन्त्यजोऽपि खलु लोकमीश पुनात्यहो
नो रमेश विमुखाशयो भवति विप्रजातिरपि केवलम् ॥४॥
पाप एष किल गूहितुं निज दुश्चरित्रमिह सर्वदा
कृष्ण राम मधुसूदनेत्यनिशमालपत्यहह निष्फलम् ।
एवमीश तव सेवकोऽपि भवति निन्दितः खलजनैः कलौ
तादृशं त्वनघ मा कृथा वरद मामसीमतमवैभव ॥५॥
कस्तु लोक इह निर्भयो भवति तावकं किल विना पदं
सत्यलोक वसति स्थितोऽपि बत न स्थिरो वसति पद्मभूः ।
एवमीश सति का कथा परम पापिनाम् तु निरयात्मनां
तन्मदीय भवबन्धमोहमयि खण्डयाऽनघ नमोऽस्तु ते ॥६॥
भावयन्ति हि परे  भवन्तमयि चारु बद्धविमलासनाः
नासिकाग्रधृतलोचना परम पूरकादिजितमारुताः।
उद्गताग्रमथ चित्तपद्ममयि भावयन्त इह सादरं
भानुसोमशिखिमण्डलोपरि तु नीलनीरद समप्रभम् ॥७॥
श्लक्ष्ण नील कुटिलालकं मकरकुण्डलद्युति विराजितम्
मन्दहासहृत सर्वलोक विपुलातिभारमति मोहनं ।
कौस्तुभेन वनमालयापि च विराजितं मदनसुन्दरं
काञ्चनाभवसनं भवन्तमयि भावयन्ति हृतकल्मषाः॥८॥
ज्ञानमीश बत कर्म भक्तिरपि तत्त्रयं भवदापकं
ज्ञानयोग विषयेऽधिकार इह वै विरक्त जनताहितः ।
कर्मणीह भवेन्नृणामधिकसक्तमानसजुषां हरे
येतु नाधिकविरक्तसक्तहृदया हि भक्तिरयि तद्धिता॥९॥
देव वैभवमजानताद्य तव यन्मया निगदितं हरे
क्षम्यतां खलु समस्तमेतदिह मोदमीश कुरु तावके ।
दीर्घमायुरयि देहसौख्यमपि वर्धतां भवदनुग्रहात्
पङ्कजाभनयनापदो दलय पद्मनाभ विजयी भव ॥१०॥


References : N/A
Last Updated : April 08, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP