संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|प्रथम: पाद:| सूत्र १४-१६ प्रथम: पाद: सूत्र १ सूत्र २ सूत्र ३-४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १३ सूत्र १४-१६ सूत्र १७ सूत्र १८ सूत्र १९-२१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६-२७ प्रथम: पाद: - सूत्र १४-१६ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १४-१६ Translation - भाषांतर स्मरन्ति च ॥१४॥स्मरन्ति च ॥ अपि च मनुव्यासप्रभृतय: शिष्टा: संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु ॥१४॥अपि च सप्त ॥१५॥अपि च सप्त ॥ अपि च सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभॄमित्वेन स्मर्यन्ते पौराणिकै: ।ताननिष्टादिकारिण: प्राप्नुवन्ति ।कुतस्ते चेन्द्रं प्राप्नुयुरित्यभिप्राय: ॥१५॥तत्नापि च तद्वयापारादविरोध: ॥१६॥नबु विरुद्धमिदं यमायत्ता यातना: पापकर्माणोऽनुभवन्तीति ।यावता तेषु रौरवादिष्वन्ये चित्रगुप्तादयो नानधिष्ठातार: स्मर्यन्त इति ।नेत्याह ।तत्रापि च तद्वया पारादविरोध: ॥तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमादविरोध: ।यमप्रगुक्ता एव हि ते चित्रगुप्तादयोऽधिष्ठातार: रमर्यन्ते ॥१६॥ N/A References : N/A Last Updated : December 19, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP