संस्कृत सूची|संस्कृत साहित्य|पुराण|सटीकम्|द्विसाहस्त्रीसंहितामंत्र| ९ द्विसाहस्त्रीसंहितामंत्र द्विसाहस्त्रीसंहितामंत्रविभागकारिका: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ द्विसाहस्त्रीसंहितामंत्र - ९ श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य Tags : dattagurucharitragurudattavasudevanand saraswatiगुरूचरित्रगुरूदत्तदत्तवासुदेवानंदसरस्वती द्विसाहस्त्रीसंहितामंत्र - ९ Translation - भाषांतर श्रीदत्तअध्याये नवमे श्लोकास्त्र्यशीतिर्गुरुनिर्मिते ।नामधारक उवाचाश्चश्लोकमंत्रस्तथापर: ॥१॥सिद्धोक्तिश्च तृतीय: स्यादष्टौ श्लोकास्तत: परम् ॥मनुरूपा द्वादशोsथ श्रीगुरूक्तिर्मनूत्तम: ॥२॥ततो द्वौ श्लोकमंत्रौ स्तो भगिन्युक्तिस्तत: परम् ।गतिमंत्रस्तत: प्रोक्त: श्रीगुरूक्तिस्तत: परम् ॥३॥तत: स्प्त श्लोकमंत्रा विप्रोक्ति: पंचविंशक: ।पंच श्लोकास्तत: प्रोक्ता: श्रीगुरूक्तिस्तत: परम् ॥४॥ततस्त्रय: श्लोकमंत्रा: सायंदेव उवाच हि ।पंचत्रिंशत्तमो मंत्र: श्लोकमंत्रस्तत: परम् ॥५॥श्रीगुरुक्तिस्तत: प्रोक्त: श्लोकमंत्रस्तत: परम् ॥सायन्देवोक्तिरेकोनचत्वारिशत्तमो मनु: ॥६॥ततश्चतुर्दश श्लोका मनुरूपा महाफला: ॥श्रीगुरूक्तिस्ततो मंत्रश्लोका: पंचदस स्मृता: ॥७॥मनुरूपास्ततो नामधारकोक्तिर्मनुर्मत: ॥ततश्चैक: श्लोकमंत्र: सिद्धोक्तिश्च तत: परम् ॥८॥तत: श्लोका: स्मृता: पंचविंशतिर्मनवश्च ते ।एवं हि नवमाध्याये मंत्रा: षण्णवति: स्मृता (९६) ॥९॥ N/A References : N/A Last Updated : May 20, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP