संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः|
अध्यायः ७१

सृष्टिखण्डः - अध्यायः ७१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


व्यास उवाच -
अथान्यो नमुचिः क्रुद्धः स्यंदनस्थो दिवौकसः
विशिखैरर्दयामस घोरैराशीविषोपमैः ॥१॥
ततस्तु संयुगे देवाः सिद्धकिन्नरपन्नगाः
न शक्नुवंति बाणानां वेगं सोढुं समंततः ॥२॥
रथमुच्चैश्श्रवोश्वेन युक्तं मातलिनेरितम्
पुरुहूतः समास्थाय प्रागमत्तं महाबलम् ॥३॥
दृष्ट्वा शक्रं महावीर्यं नमुचिर्दैत्यपुंगवः
अब्रवीद्वासवं संख्ये वचनं सानुगं तदा ॥४॥
प्राकृतं निर्जरं हत्वा न यशोस्ति न च प्रियम्
न लाभकृतकं वापि न जयस्तु पुरष्टुत ॥५॥
तस्मात्वयि हतेत्रैव सर्वं भवति शाश्वतम्
देवराज्यं प्रलप्स्यामि सुखं भोग्यं सुरालये ॥६॥
तमब्रवीन्महातेजाः शक्रः परपुरंजयः
शूरता वाक्यमात्रेण सर्वत्र सुलभा भवेत् ॥७॥
महापराक्रमं यद्वा अस्ति ते दानवाधम
दर्शयस्वाहवे वीर्यं पुरं नेष्यामि भास्करेः ॥८॥
एतच्छ्रुत्वा महातेजाश्चुकोप दैत्यपुंगवः
पंचभिर्निशितैर्बाणैर्जघान सुरसत्तमम् ॥९॥
तांस्तु चिच्छेद मघवा क्षुरप्रैः पंचभिर्द्रुतम्
जग्मतुस्तौ महावीर्यौ समरे विषयैषिणौ ॥१०॥
अन्योन्यं सहसा वेगाच्छरैश्चिच्छिदतुः शरान्
बिभिदातेथ गात्राणि विशिखैर्भिदुरोपमैः ॥११॥
अत्यपूर्वं कृतं कर्म ताभ्यामेव रणे भृशम्
लाघवं शरसंधान ग्रहमोक्षं सुदुर्लभम् ॥१२॥
दृष्ट्वा तु विस्मयं जग्मुर्देवासुरगणास्तदा
एतस्मिन्नंतरे दैत्यो मायास्संप्रमुमोच ह ॥१३॥
विशिखाः शतशस्तत्र विनिश्चेरुस्समंततः
शक्रः कोपात्पुनः शीघ्रं धनुरुद्यम्य वीर्यवान् ॥१४॥
जघान विशिखैरुग्रैः सर्वगात्रेषु संज्वलन्
ततो मार्गणसाहस्रैरष्टभिस्त्वधिकं तथा ॥१५॥
बिभिदाते ततोन्योन्यं चिच्छिदाते परस्परम्
शरैर्निरंतराकाशं ददृशुस्तत्र संयुगे ॥१६॥
निपतंति धरापृष्ठे खड्गपातैः सहस्रशः
एवं सुदीर्घकाले तु गते तस्मिन्महाहवे ॥१७॥
मायास्त्रं दर्शयामास क्रूरकृन्नमुचिस्तदा
तामसं त्रिषुलोकेषु कृतं स्यात्तु निरंतरम् ॥१८॥
परस्परं न पश्यंति देवासुरगणा भृशम्
सूर्यचंद्रग्रहाणां च वह्नीनां च दिवौकसाम् ॥१९॥
तस्मिंस्तमसि दुष्पारे गभस्तिर्नैव दृश्यते
दैत्यस्य च ततस्तूर्णं शरैरग्निशिखोपमैः ॥२०॥
विभग्नाः सर्वदेवाश्च शक्रश्चरणसंमुखे
शरैर्विभिन्नदेहास्तु निपेतुर्धरणीतले ॥२१॥
प्रभग्नाश्चापरे शूरास्संयांति च दिशो दश
कूटं तस्य परिज्ञाय सर्वदेवार्चितो हरिः ॥२२॥
सौम्यमस्त्रं मुमोचाथ दिवि सूर्यशतप्रभम्
विलंबितं समालोक्य शक्त्या च बहुघंटया ॥२३॥
जघानोरसि दैत्यस्य स पपात व्यथान्वितः
चिरात्संलभ्य संज्ञां च दैतेयः क्रोधमूर्च्छितः ॥२४॥
गत्वा वेगात्सुरश्रेष्ठमैरावतं दधार ह
त्रासयामास सुतरामिंद्रस्य द्विरदं रुषा ॥२५॥
धृत्वा स तु गजं सेंद्रं मुमोच धरणीतले
ततो भूमिगतः शक्रः कश्मलं च क्षणं गतः ॥२६॥
अवप्लुत्य स दैत्येंद्रो गजदंतांतरस्थितः
शक्रं ग्रहीतुकामस्य वधार्थं यूथपस्य सः ॥२७॥
असिनाऽसुरमुख्यस्य शिरश्छित्वा न्यपातयत्
सर्वे प्रजहृषुर्देवा गंधर्वा ललितं जगुः
मुदितास्ते च मुनयः स्तुवंति सुरसत्तमम् ॥२८॥
इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे द्वितीय नमुचिवधोनामैकसप्ततितमोऽध्यायः ॥७१॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP