संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता| अथानध्यायः धनुर्वेदसंहिता प्रणाम अथाचार्य्यलक्षणम् अथ वेधविधिः अथ चापप्रमाणम् अथ शुभचापलक्षणम् अथ वर्ज्जितधनुः अथ गुण लक्षणानि अथ शरलक्षणानि अथ फललक्षणम् अथैतेषां कर्म्माणि अथ पायनम् अथ स्थानमुष्ट्याकर्षणलक्षणानि अथ गुणमुष्टिः अथ धनुर्मुष्टिसन्धानम् अथ धनुर्व्यायाः अथ लक्ष्यम् अथ लक्ष्याभ्यासस्वरूपाणि अथानध्यायः अथ श्रमक्रिया अथ लक्ष्यस्खलनविधिः अथ शीघ्र सन्धानम् अथ दूरपातित्वं हीनगतिसमूहः अथ बाणलक्ष्यस्खलनगतिसमूहः अथ पूर्वोक्त गतिसमूहोदाहरणम् अथ शुद्धगतयः अथ दृढचतुष्कम् अथ काष्ठछेदनम् अथ धावल्लक्ष्यम् अथ विधिः अथ शब्दवेधित्वम् अथ प्रत्यागमनम् अथ अस्त्राणि पाशुपतास्त्रम् अथौषधिः अथ संग्रामविधिः अथ राहुयुक्ता योगिनीबलयुद्धं व्याख्यास्यामः ततो व्यूहादिभिर्युद्धकथनम् पृष्ठतो भये शकटव्यूहम् अथ सेनानयः अथ पदातिक्रमः अथ हस्तिक्रमः अथ शिक्षा धनुर्वेदसंहिता - अथानध्यायः धनुर्वेदसंहिता Tags : dhanurveddhanurved samhitasamhitaधनुर्वेदधनुर्वेद संहितासंहिता अथानध्यायः Translation - भाषांतर अष्टमी च ह्यमावास्या वर्जनीया चतुर्द्दशीपूर्णिमार्द्धदिनं यावन्निषिद्धं सर्वकर्म्मसु ॥१११॥अकाले गर्ज्जिते दैवे दुर्द्दिनं चाथवा भवेत्पूर्वकाण्डहतं लक्ष्यमनध्याये प्रचक्षते ॥११२॥अनुराधर्क्षमारभ्य षोडशर्क्षे दिवाकरःयावच्चरति तं कालमकालं हि प्रचक्षते ॥११३॥अरुणोदयः वेलायां वारिदो यदि गर्जतितद्दिने स्यादनध्यायस्तमकालं प्रचक्षते ॥११४॥श्रमं च कुर्वतस्तत्र भुजङ्गो दृश्यते यदिअथवा भज्यते चापं यदैव श्रमकर्म्मणि ॥११५॥त्रुट्यते वा गुणो यत्र प्रथमे बाणमोक्षणेश्रमं तत्र न कुर्वीत शस्त्रे मतिमतां वरः ॥११६॥ N/A References : N/A Last Updated : May 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP