काळभैरव माहात्म्य - अध्याय पहिला

काळभैरव माहात्म्य हे भगवान शंकराचे रूप आहे, तो रक्षणकर्ता असून, भक्तांना पावणारा आहे.


प्रथमाध्यायः

ॐ श्री कालभैरवप्रान्ते कुण्डमस्त्येकमुत्तमम् । कालाष्टमीदिने तत्र स्नानं कार्यं विधानतः ॥१॥

तत्कुण्डनिकटे रम्यं लिंगं कालेश्वराभिधमा । भैरवस्थापितं तिष्टत्येकं पापौघनाशकम् ॥२॥

तत्पूजनं यथाशास्त्रं कार्यं बिल्वदलादिभिः । ततः पूजा यथाशास्त्रं कर्तव्या भैरवस्य च ॥३॥

प्रदक्षिणा नमस्काराः कार्याश्चाष्टोत्तरं शतम् । जागरेणोपवासेन प्रीणनीयो हि भैरवः ॥४॥

शुचिभिस्तैलपक्‌वान्नैः शैवा ब्राह्मणपुंगवाः । भोजनीयाः प्रयत्‍नेन भैरवप्रीतिकामुकैः ॥५॥

पार्वत्युवाच-

का वा कालाष्टमी शंभो सा कालस्य प्रिया कथम् । जागरेणोपवासेन कथं तुष्याति भैरवः ॥६॥

शिव उवाच-

'कालाष्टमी' ति विज्ञेया कार्तिकस्यासिताष्टमी । तस्यामुपोषणं कार्यं तथा जागरणं निशि ॥७॥

पुरा रयंतरे कल्पे वासिष्टाद्या मुनीश्वराः । देवाश्चेन्द्रादयः सर्वे काश्यां संपूज्य मां विभुम् ॥८॥

नित्ययात्रादिकं कृत्वा मध्यान्हे संस्थिते रवौ । कृत्तिवासेश्वरं प्रापुर्बिंल्वपत्रादि साधनाः ॥९॥

कृत्तिवासेश्वरं सम्यक् पूजवित्वा ततः परं । शंकर नित्यं उपविष्टध्यायंतः स्थिरासनाः ॥१०॥

तदानीं आगतो ब्रह्मा कृतिवासेश्वरालयम् । रिक्तपाणिरनभ्यर्च्यं शिवं मां स तु संस्थितः ॥११॥

तदानीं विस्मिताः सर्वे वसिष्ठाद्या मुनीश्वराः । तमूजुर्भ्रान्तमनसः स्मयाविषृमुदङ्‌मुखम् ॥१२॥

ऋषय ऊचुः

किं ब्रह्मन् देवदेवेशं शंकरं साम्बं अव्ययम् । अभ्यर्च्यं तमनभ्यर्च्य रिक्तपाणिकरुपस्थितः ॥१३॥

बिल्ववृक्षाः करप्राप्याः संति काश्यां तु भूरिशः । तथापि बिल्वपत्राणि नानीतानि कथं त्वया ॥१४॥

बिल्वकंटकभीत्या किं पत्रं तत् नार्जितं त्वया । किमेवं रक्षितेनाथ शरीरेण तवाधुना ॥१५॥

बिल्वकंटक सविद्ध करा बिल्वार्जनप्रियाः । भुक्त्‌वाभोगन् च विपुलान शिवलोकं प्रयांति हि ॥१६॥

धर्मसिद्धिर्विना क्लेशं धर्मस्तु क्लेशसाधितः। क्लेशाधिक्यात् फलाधिक्यं इति न ज्ञायते त्वया ॥१७॥

हंसतीर्थमिदं पुण्यं कृत्तिवासेशसंन्निधौ । ततो जलं वा नानीतं किं देवार्थं त्वयाऽधुना ॥१८॥

अपामार्गस्य पत्राणि सुलभानि बहूनि च । संत्यत्र तानि वा ब्रह्मन् नानीतानि कथं त्वया ॥१९॥

रिक्तहस्तो महादेव यो याति स महानपि । विनश्यति न संदेहो नरकं चाधिगच्छति ॥२०॥

पूज्यस्य देवदेवस्य शंकरस्य महात्मनः । न करोतिचयः पूजां स याति नरकं ध्‍रुवम ॥२१॥

प्रमादेनाभिमानेन तथा गर्वेण वा भ्रमात् । प्राप्य शंभुं रिक्तहस्तो नष्टधर्मो भविष्यति ॥२२॥

नष्टधर्मस्ततो याति यावत् चंद्र तारकं । नरकं तस्य नरकान्निर्गमो नास्ति सर्वथा ॥२३॥

प्रणामाश्च त्वया ब्रह्मन् न कृताः पापनाशकाः । महादेवस्य, तैरीशः प्रीणाति भगवान् शिवः ॥२४॥

शुभं नं दृश्यते ब्रह्मन् तवाद्यात्र न संशयः । अनर्चित महेशस्य व्क शुभंत्वशुभंध्‍रुवम् ॥२५॥

इत्युक्त्वा संस्थितान्, देवि ब्रह्मा तान् ऋषि सत्तमान् । उवाचातीव संक्‍रुद्धः पापाश्नय इवनिशम् ॥२६॥

ब्रह्मा उवाच-

अहमेवाखिलैः पूज्यः पूज्यो मम सर्वथा । किं शूली मम संपूज्यः पूज्योऽहं शूलिनो ध्‍रुवम् ॥२७॥

वेदाः सृष्टा मया सर्वे सृष्टा लोका मया पुरा । मदन्यः सर्जको लोके नास्ति पूज्योऽपि सर्वदा ॥२८॥

भ्रान्ता यूयं न संदेहः शूलिपूजापरायणाः । पूजा ममैव विहिता वेदास्तत्र तु साक्षिणः ॥२९॥

प्रलपन्नेवमेवान्यदपि भ्रान्तस्तथा विधिः । तस्थौ, ततो महाविष्णु रर्ध्यपाणिरुपागतः ॥३०॥

ततोऽभिषिच्य मां विष्णुः क्षीराज्यादिभिरादरात् । चकार पूजां विविधां बिल्वपत्रादिभिर्मुदा ॥३१॥

धूपं दीपांश्च नैवेद्यं क्षीराज्यदधिमिश्रितम् । दत्वा, पुनर्ददौ दीपान् पुनः पुष्पांजलिं ददौ ॥३२॥

प्रदक्षिणनमस्कारांश्चकार तदनंतरम् । ततः पंत्र्चाक्षरं शैव जजाप स जनार्दनः ॥३३॥

ततस्तं ध्याननिरतं विधिर्दृष्ट्‍वा हरिं तदा । उवाच वचनं भ्रान्तः क्रोधमुत्पादयन् हरेः ॥३४॥

ब्रह्मा उवाच

असंपूज्यैव पूजार्हं मां अयं विष्णुरुद्धतः । शूलिपूजां करोत्यत्र भ्रान्तोऽयं नात्र संशयः ॥३५॥

इत्युदिरितमाकर्ण्य वचनं तद् विधेर्हरिः । पूजां समाप्य तदनु जगाद वचनं तदा ॥३६॥

विष्णुः उवाच-

हा! हा! दुर्भग दुर्बुद्धे किमेवं वक्तुमर्हसि । कथं भ्रान्तोऽद्य जातोऽसि शुभं नाद्य तु दृश्यते ॥३७॥

सर्वदेवोत्तमः सांबः शंकरो भक्तवत्सलः । सर्वेषामपि संपूज्यः तस्य पूज्यो न दृश्यते ॥३८॥

तस्यैव पूजा विहिता सर्ववेदेषु सर्वदा । तत्पूजयैव संप्राप्यौ मोक्षो मोक्षपदः शिवः ॥३९॥

शिवपूजा मया पूर्वं बहुधैव कृता मुहुः । शिवपूजाप्रभावेण पालयाम्यखिलं जगत् ॥४०॥

इत्युक्तवंतं तं विष्णुंय भ्रान्तोऽसीति जगाद सः । मत्तोऽन्यो नहि संपूज्यः पूज्योऽहं नात्रं संशय ॥४१॥

भ्रांन्ताः सर्वे कथं जाताः, पूज्यं मां सर्वेसाधनैः । न पूजयन्ति दुर्वृत्ता मां इत्येवं वदन् स्थितः ॥४२॥

तदा क्लेशान्वितो विष्णुः शंकरं लोकशंकरम् । तुष्ट्‌वा विविधैस्तोत्रैरुवाचेदं वचस्तदा ॥४३॥

शंभो प्रसीद देवेश क्लेशं दूरी कुरुष्व मे । अशैव संहरष्वैनं अधर्मस्य प्रवर्तकम् ॥४४॥

अधर्मवृद्धया सर्वेपि यास्यंति नरकं ध्‍रूवम् । कृपालुरसि देवेश विधिं एनं विनाशय ॥४५॥

अशैवोऽयं दुराचारः स्थापनीयो न सर्वथा । अस्यैव शिक्षा कर्तव्या देवेशस्य पुरांतक ॥४६॥

नो चेत् अधर्मवृद्धिस्तु भविष्यति न संशयः अधर्म वृद्धया देवानां दुःखवृद्धिर्भविष्याति ॥४७॥

इत्युक्त्वा प्रणतो विष्णुः सऋषिः ससुरस्तदा । प्रसीदेश प्रसीदेश प्रसीदेति वदन् मुहुः ॥४८॥

तदोग्ररूपादनधान्मतः श्रीकाल-भैरवः । अविरासीत्तदा लोकान् भीषयन् अखिलानपि ॥४९॥

व्याप्यायं सप्तपातालान् अनंतचरणैः स्वयं । भूर्भुवः सुवरदींश्च शिरोभिर्व्याप्य संस्थितः ॥५०॥

दिशो दश व्याप्य हस्तैरनतैर्विवृताननः । अनंतसूर्यप्रतिमः कालानलसमप्रभः ॥५१॥

नानाशस्त्रावृतकरो नानागंधानुलेपनः । नानामाल्यावृतो नानारत्‍नाभरणसंवृतः ॥५२॥

अनंतरोमकूपेषु वहन्नग्निगणान् बहून् । निःश्वासपवनैरग्रीन् विसृजन रक्तलोचनः ॥५३॥

अकाण्डप्रलयाग्नीनां समूह इव संस्थितः । दृष्ट्‌वा तं विस्मिताः सर्वे देवाः सऋषिपुंगवाः ॥५४॥

चचालावनिरुद्विग्ना चेलुश्च कुलपर्वताः । शेषश्चकंपे सकलैः फणिभिश्च समावृतः ॥५५॥

तन्निःश्वासमहावायुरुत्पातपवनोऽभवत् । तत्काराऽऽघातमात्रेण पेतुरूर्व्यां च तारकाः ॥५६॥

पपात मूर्च्छितो विष्णुस्तं दृष्ट्‌वा भीमविग्रहम् । पेतुर्मुनिवराः सर्वे देवाश्चेन्द्रपुरोगमाः ॥५७॥

क्षुब्धाः समुद्राः सर्वेऽपि क्षीराब्धिप्रमुखास्तदाः उद्वेलाश्च बभूवुस्ते महाकल्लोलसंहताः ॥५८॥

ततःस भैरवो लोकान् भीषयन्नखिलानपि । प्रणम्य मामुवाचेदं वचनं विनयान्वितः ॥५९॥

श्रीभैरव उवाच-

शंभो कि करवाण्यद्य कार्यं किं समुपस्थितम् । शोषणीयाः समुद्राः किं क्षणेनैवावद्य लीलया ॥६०॥

किंवा कुलाचलाः सर्वे पेषणीयास्त्वदाज्ञया । भस्मीभूताश्च कर्तव्या देवाः सर्वे किमीश्वर ॥६१॥

किं भस्मतामुपैत्वीश सशैलवनकानना । पृथिवी सनदी सर्वा मामाज्ञापय शंकर ॥६२॥

मा विलंबं कुरुप्वेश किं विलंबेन शंकर । त्वत्प्रसादेन सर्वेषां नाशकश्च भवाम्यहम् ॥६३॥

मयोग्रतररूपेण तूर्ष्णी स्थातुं न शक्यते । देवोत्तम महादेव हराज्ञापय मां विभो ॥६४॥

एवम् उक्तो भैरवेण प्रणतश्च मुहुर्मुहुः । ततो ब्रह्मशिरश्छेदं कुरूष्वेत्युक्तवानहम् ॥६५॥

ततो विधिं भैरवस्तं दृष्ट्‌वा प्रस्फुरिताधरः । नरवाग्रेणैव चिच्छेद शिरांसि स पपात च ॥६६॥

ततस्तस्य विधेच्छिन्नं प्रथमं तु शिरस्तदा । जगाम नागनिलयं प्रलपन् सत्वरं शिवे ॥६७॥

तदा तस्य शिरो दृष्टवा ब्रह्मणः फणिराट् तदा । विस्मितोऽभूत् किमेतस्य शिरश्र्छेदस्य कारणम् ॥६८॥

फणिराट् उवाच-

इदं ब्रह्मशिरो नूनं मया तु परिचीयते । ब्रह्मणो न शिवादन्यः शास्ता देवेषु विद्यते ॥६९॥

प्रायशो देवदेवस्य महादेवस्य पूजनं । न कृतं ब्रह्मणा तस्मात् शिवेन निहतो विधिः ॥७०॥

प्रायशो ब्रह्मणा शंभोर्धिक्कारो वा कृतो ध्‍रुवं । नंदिकेशस्य वाऽन्यस्य शिवभक्तस्य वा पुनः ॥७१॥

शिवं वा शिवभक्तं वा नंदिकेशं शिवप्रियं । यो धिक्करोति तस्येयं गतिर्भवति सर्वथा ॥७२॥

अन्यथा ब्रह्मणोऽकाण्डे शिरश्छेदः कथं भवेत् । नायं प्रलयकालस्तु ब्रह्मविष्णवादिनाशकः ॥७३॥

समयः प्रलयस्यास्तु माऽस्तु वाऽयं तथाप्यहं । काशीं प्रति गमिष्यामि यत्र प्रलयभीर्न मे ॥७४॥

महाप्रलयकालेऽपि काशीस्थो न विनश्यति । ततः काशीमहं यास्ये यत्र न प्रलयात् भयम् ॥७५॥

दग्धः भवतु ब्रह्मा द्या, लोका दग्धा भवन्तु च । यास्येऽहं सर्वथा नित्यां काशीं माहेश्वरीं पुरीम् ॥७६॥

इत्युक्त्या फणिराट् शीघ्रं काशीं प्रतिसमाययौ । पाहि पाहि महादेव प्रलयात् इति संवदन् ॥७७॥

संप्राप्य काशीं पूतात्मा प्रह्रष्टह्रदयः फणी । अमन्यत तदाऽऽत्मानं कृतार्थं भाग्यसंश्रयं ॥७८॥

दृष्ट्‌वा काशीपुरीं शैवीं शिवमोक्षप्रदायनीमः । साक्षात् शिवस्वरूपेयं देवानामपि दुर्लभा ॥७९॥

कृपा मयि महेशस्य संपूर्णा तिष्ठति ध्‍रुवम् यतोऽतिदुर्लभा काशी सुलभाऽद्य ममाभवत् ॥८०॥

अतःपरं भयं नास्ति, मृत्योरपि मम ध्‍रुवं । यतःप्राप्ता मया काशी, मां मृत्युर्नावपश्यति ॥८१॥

ततः सरत्‍नपुष्पाध्यैः विश्वेशं मां सनातनं । संपूज्य नित्ययात्रादि सर्वं कर्म चकार सः ॥८२॥

आदिभैरवमभ्यर्च्य धूपदीपादिभिः ततः । कृत्तिवासेश्वरं द्रष्टुं पुष्पपाणिरुपाययौ ॥८३॥

तत्र श्रीभैरवं दृष्ट्‌वा भीमरूपं भयानकम् । चकम्पे मूर्च्छितः शेषः पपात पृथिवीतले ॥८४॥

ततश्चोत्थापितो विष्णुर्मया पूर्वं स मूर्च्छितः । इंद्रादयः सऋषयः मयैवोत्थापिताः शिवे ॥८५॥

विष्णुरिन्द्रः फणिपतिर्देवाश्चन्ये मुनीश्वराः । ददृशुच्छिन्नशिरसं विधिं तं पतितं भुवि ॥८६॥

ततो विष्णुः सदेवेन्द्रः सऋषिः सफणिस्तदा । स्तोत्रैनेकैः तुष्टाव भीमं श्रीकालभैरवम् ॥८७॥

देवा ऊचुः

नमस्ते कालनाथाय नमस्ते कालरूपिणे । नमो भीमाय चोग्राय नमस्ते शूलपाणये ॥८८॥

नमस्ते कालकालाय नमस्ते कालभक्षक । नमो दिगंबरानन्त ममः परमपुरुष ॥८९॥

नमो विश्वात्मक श्रीमन्‌ नमो विश्वैकजीवन । नमस्तेऽस्तु सहस्राक्ष सहस्रक्रर ते नमः ॥९०॥

सहस्रचरणामेय नमस्ते भैरव प्रबो । नमस्ते रुद्र रुद्रात्मन् नमस्ते रुद्रसंभव ॥९१॥

नमस्ते शाश्वतानंद नमस्ते भूतभावन । नमस्ते सर्वलोकेश सर्वाधारामरार्वित ॥९२॥

नमस्ते दिक् स्वरूपाय नमस्ते भूस्वरूपिणे । नमस्ते सूर्यरूपाय चंद्ररूपाय ते नमः ॥९३॥

नमस्ते ग्रहरूपाय रूपातीताय ते नमः । नमः सकलकल्याणभाजनायामितात्मने ॥९४॥

नमः परमवीराय नमः परशुधारिणे । नमो डमरुहस्ताय नमः खट्‌वांगधारिणे ॥९५॥

नमोऽनंगुतणाधार नमोऽनन्त स्वरूपिणे । नमोविभूतिकवच व्योमकेश नमोस्तुते ॥९६॥

नमस्त्रिशूलखर नमस्ते मुण्डमालिने । नमः प्रेतासनासीन जपावर्ण नमोस्तुते ॥९७॥

नमोब्रह्मण्यरूपाय विधिनाशक ते नमः । अशैवशैलव्रजेश शिवद्रोहिविनाशक ॥९८॥

शिवभक्तप्रिय श्रीमन् नमः श्रीकालभैरव । शरण्यमूर्ते सर्वात्मन् नमस्ते भक्तवत्सल ॥९९॥

शिवनेत्रानल श्रीमन् नमस्ते शिवपूजक । नमो रक्तांबर श्रीमन् नमस्ते रक्तचंदन ॥१००॥

नमस्ते रक्तकेशाय नमस्ते रक्तबाहवे । नमस्ते रक्तभालाय नमो रक्तनरवाय ते ॥१०१॥

निर्विकार निरीहेश निरंजन निराश्रय । निरूपफ्लव निर्द्वन्द्व निरवद्य निरामय ॥१०२॥

व्यालोपवीतिन् उग्रात्मन् महाप्रलयकारण । अनेकसोमसूर्याग्निगणाकार नमोऽस्तुते ॥१०३॥

दृष्ट्‌वा तवेदमत्युग्रं रूपं भीता दिवौकसः । भीतोऽस्म्यहम् कृपासिंधो भीताश्च ऋषिपुंगवाः ॥

द्रष्टुं न शक्यते घोरं तवेदं रूपं ईदृशम् । सौम्यं रूपं वहस्वेश प्रसीद करुणाकर ॥१०५॥

दुष्टस्यस्येयं मता शिक्षा शिवद्रोहरतात्मनः । शिक्षेयं एवं सर्वेषां अशैवानां दुरात्मना ॥१०६॥

उत्साहोऽद्य महानासीत् मम श्रीकालभैरव दुरात्माऽयं शिवद्रोही निहतोऽद्य यतस्त्वया ॥१०७॥

यदा मह्यं महेशेन विष्णुत्वं दत्त आदरात् । तदाऽपि भैरव श्रीमन् सन्तोषो नेदृशो ध्‍रुवम् ॥१०८॥

अशैवे निहते दुष्टे धर्मोऽपि स्थिरतां गतः । अन्यथा धर्मलेशस्याप्यवस्थानं तु दुर्लभं ॥१०९॥

परंत भैरव श्रीमन् शिक्षाऽस्य हितकारिणी । जाता, मरणमात्रेण मुक्तिरत्र भविष्यति ॥११०॥

ततोऽस्य मरणं येन न भविष्यति भैरव । तथा शिरांसि ग्रीवासु योजयामि त्वदाज्ञया ॥१११॥

एकं गतं शिरोऽस्यैव पातालं प्रति सत्वरं । दुःखमेवमशैवानां भात्यारब्यापनाय तत् ॥११२॥

तेनोनः शिरसा ब्रह्मा दुःखितस्तिष्ठति प्रभो । मरणे त्वस्य दुःखानि नेदुशानीति मन्महे ॥११३॥

स्मरन् स्वकृतकर्माणि दुःखहेतून्ययं विधिः । तिष्ठत्वाकल्पमत्यंतं दुःखितःप्रलपन् सदा ॥११४॥

अपराधिनमालोक्य नृपाश्च क्‍रुरशासनाः । कुर्वंति पादहस्तान्यतरलूनं दुरीसदा ॥११५॥

एनमालोक्य शिरसा हीनमन्ये नराःसुरा । शिवद्रोहं दुःखहेतुं न करिष्यन्ति सर्वथा ॥११६॥

ब्रह्मणोऽपीदृशं दुःखं शिवद्रोहहरतात्मनः । किमुतास्माकमित्यन्ये भीताः स्थास्यांति भैरव ॥११७॥

शिक्षेयं महती नूनं ब्रह्मणोऽमिततेजसः । शिक्षेवमेव कर्तव्या शिवद्रोहरतात्मनां ॥११८॥

अशैवा नरके घोरे पातनीयाः प्रयत्‍नतः । यथा तेषां दुखःवृद्धिस्तोषवृद्धिस्तथा मम ॥११९॥

प्राणैः संयोजयाम्येनंसत्वरं दुःखित स्त्वयं । दुःखं प्राणिवियोगस्य कथं भवति भैरव ॥१२०॥

किं चास्य तृणकरूपस्य वधार्थं रूपमीदृशम् । किमर्थं घृतं ईशान कल्पक्षयकरं परं ॥१२१॥

महाकल्पस्य नाशेऽपि न धृतं रूपमीदृशम् । प्रायशो भैरव श्रीमन् प्रलयांतकर प्रभो ॥१२२॥

कुटिलेनाक्षिपातेन लोकान् सर्वांन् अपि क्षणात् । भस्मीकर्तुं समर्थोऽसि भैरवात्र न संशयः ॥१२३॥

प्रसंगेनापि देवेश तव रूपं सनातनं । दृष्टमद्य कृतार्थोऽस्मि क्वैतद्‌रूपस्य दर्शनम् ॥१२४॥

कैतद्‌रूपस्य दर्शनम् ॥१२४॥

आद्यं तद्‌ दृष्टं एतन्न रूपं भैरव सर्वथा । इदं किंचिदपि द्रष्टुं न शक्यं सत्यं उच्यते ॥१२५॥

इत्युक्त्वा सऋषिर्विष्णुभैरवं भीमशासनं । मुहुर्महः प्रणम्यास्य पादमूले पपात सः ॥१२६॥

सौम्यरूपधरः श्रीमान् ततः श्रीकालभैरवः । उत्थाप्य विष्णुं वचनं जगादैनं तथास्तिवति ॥१२७॥

ततःपरं भैरवस्य भीमरूपस्य केशवः । आज्ञां मूध्नो समादाय ह्रष्टचित्तोऽभवच्छिवे ॥१२८॥

ततो विधिकबंधेन तच्छिरांस्यवनीतलात् । गृहीत्वा योजयामास यथास्थानं यथाक्रमम् ॥१२९॥

ततः स भैरवस्यैव प्रसादात् प्राणवानभूत् । ततश्च दुखं संप्राप्य गतोऽन्यत्र स लज्जया ॥१३०॥

ततो ववुः सुखा वाताः पुष्पवृष्टिर्बभूव च । प्रसन्नाश्च दिशः सर्वाबभूवुर्भूसुराः पुनः ॥१३१॥

सिंधवोऽपि यथास्थानं तस्थुः शैलाश्च पार्वति । पृथिवी च जहौ कंपं शेषः स्वस्थानमाययौ ॥१३२॥

एतस्मिन्नंतरे देवाः सूर्येऽप्यस्तं गते शिवे । ततः संध्यादिकं कृत्वा शिवपूजापरा बभूवुः ॥१३३॥

ततः काशीपालनार्थं भैरवः स्थापितो मयाः । कुत्तिवाश्चसेरस्यैव दक्षिणादिशि सादरम् ॥१३४॥

ततः सायं विष्णुमुखाः कृत्वा पूजां मम प्रिये । भैरवाभ्यर्चनार्थं ते जग्मुर्भैरवन्निधौ ॥१३५॥

ततस्ते भैरवं देवं उपचारैश्च षोडशैः । संपूज्यार्घ्यंप्रदानानि चक्रुर्भक्तिसमन्विताः ॥१३६॥

उपोषणस्यांगभूतं अर्घ्यदानमिह स्मृतम् । तथा जागरणं रात्रौ पूजा यामचतुष्टये ॥१३७॥

भैरवायोग्ररुपाय यस्त्वर्ध्यं न प्रयच्छति । तस्योपवासजनितं न फलं जागरार्जित ॥१३८॥

पात्रे पुष्पाणि सजलान्यादायार्ध्यं मनुं त्वमुं । जपन्तो ददुरर्ध्याणि भैरवायामितात्मने ॥१३९॥

(अर्घ्यमंत्र १४० ते १४२)

भैरवार्घ्यं गृहाणेश भीमरूपाव्ययानघ । अनेनार्घ्यप्रदानेन तुष्टो भव शिवप्रिय ॥१४०॥

सहस्राक्षिशिरोबाहो सहस्रचरणाजर । गृहाणार्घ्यं भैरवेदं सपुष्पं परमेश्वर ॥ १४१॥

पुष्पांजलिं गृहाणेश वरदो भव भैरव । पुनरर्घ्यं गृहाणेदं सपुष्पं यातनापह ॥१४२॥

इति कृत्वाऽर्घ्यदानानि निशि विष्णुपुरोगमाः । चक्‍रुर्जागरणं रूपंशंसन्तो भैरवस्य तो ॥१४३॥

भैरवस्य तु कर्तव्या पूजा यामचतुष्टये । कार्यं शिवकथाऽऽलापैर्निशि जागरणं सदा ॥१४४॥

जागरं चोपवासं च कृत्वा कालाष्टमीदिने । प्रयतः पापनिर्मुक्तः शैवो भवति शोभने ॥१४५॥

यो देवि भैरवाष्टम्यां उपवासं प्रयत्‍नतः । न करिष्यति मोहेन स यात्येव हियातनाम् ॥१४६॥

तस्मात् पूजा भैरवस्य कर्तव्या सततं बुधैः । यातनाभीरूमर्त्यैर्मुनिभिश्चमरैरपि ॥१४७॥

यथाऽहमन्वहं पूज्यः तथा प्रत्यहमादरात् । पूजनीयः प्रयत्‍नेन भैरवो भीमशासनः ॥१४८॥

॥इति श्रीकालभैरवमाहात्म्ये प्रथमोऽध्यायः समाप्तः॥

N/A

References : N/A
Last Updated : December 09, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP