संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४| अथकात्यायनोपयोगीकिंचिदुच्यते तृतीय परिच्छेद : पूर्वार्ध ४ अथहोमद्रव्याणि अथसमस्यहोमः अथपक्षहोमः अथसमारोपः समारोपोत्तरंदंपत्योः अथौपासना प्रायश्चित्तं अथान्वाहिताग्नेः हविर्दोषास्तु अथाग्न्युपघातनिमित्तानि अथाग्निनाशकानि ज्येष्ठायामग्निः मृतायैपत्न्यैदाहायार्धग्नि अथकात्यायनोपयोगीकिंचिदुच्यते बव्ह्रचकारिकायाम् होमप्रकरणम् अथनित्यदानम् द्वितीयभागेवेदशास्त्राभ्यासः तत्रसंक्षेपतःपूजाप्रयोगउच्यते तृतीयभागेपोष्यवर्गांर्थधनार्जनम् चतुर्थभागेमध्याह्नस्नानम् अथतैत्तिरीयाणाम् अथकातीयानाम् अथब्रह्मयज्ञः अथतर्पणम् अथहिरण्यकेशीयानांसंकल्पाः अथापस्तम्बादीनां तर्पणः ब्रह्मयज्ञविधिः अथतर्पणम् अथपञ्चमभागकृत्यम् वैश्वदेवस्यसहकरणपक्षेतन्त्रयोगः अथसायंवैश्वदेवीयाः अथबलिहरनाख्योभूतयज्ञः अथ मनुष्ययज्ञः अथदेवयज्ञादिचतुष्टयम् अथकातीयानाम् पञ्चमहायज्ञादयश्चकार्याः शाखान्तरमतं अथतैत्तिरीयाणाम् अथसर्वसाधारणोभोजनादिविधिः चतुरस्त्रमण्डलेप्रक्षालितं अर्कपर्वद्वयेरात्रौ पञ्चमभागकृत्यम् अथषष्ठभागादिकृत्यविचाराः सुखशायिनः संध्यायां स्नानभोजनाः अपारमान्हिकंकर्मगहनंबहुभेदयुक् अथाधानविचारः अथशूद्रसंस्कारविचारः अथवापीकूपाद्युत्सर्गादि उत्सर्गप्रयोगोऽन्यतोज्ञेयः अथवृक्षादिरोपणम् अथमूर्तिप्रतिष्ठाः हन्त्यर्थहिनाकर्ता धर्मसिंधु - अथकात्यायनोपयोगीकिंचिदुच्यते This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91. Tags : dharmasindhukashinathashastri upadhyayकाशीनाथशास्त्री उपाध्यायधर्मसिंधु अथकात्यायनोपयोगीकिंचिदुच्यते Translation - भाषांतर अथकात्यायनोपयोगीकिंचिदुच्यते पराग्निपक्वंनाश्रीयाद्गुडगोरसमन्तरा । आहिताग्नेरयंधर्मोयाज्ञिकानांतुसंमतः १ इक्षूक्षीराविकारश्चभ्राष्ट्रभृष्टयवाअपि । पराग्निपक्वंनज्ञेयंप्रवासेचाग्निहोत्रिणः २ यदन्नंवारिहीनंचंपक्वंकेवलपावके । तदन्नंफलवद्ग्राह्यमन्नदोषोनविद्यते ३ प्रातर्होमंतुनिर्वर्त्यसमुद्धृत्यहुताशनात । शेषंमहानसेकृत्वातत्रपाकंसमाचरेत ४ पूर्वेणयोजयित्वातं तस्मिन्होमोविधीयते । अतोस्मिन्वैश्चदेवादिकर्मकुर्यादतन्द्रितः ५ ॥ N/A References : N/A Last Updated : May 29, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP