Dictionaries | References क कङ्कणम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 कङ्कणम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun एकम् आभूषणम्। Ex. कङ्कणं भुजायां धार्यते। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:वलयम्Wordnet:benহর্রেয়া gujહરેયું hinहर्रैया oriହରୈୟା panਹਰੈਯਾ urdہرریہ noun एकम् आभूषणम्। Ex. कङ्कणं करमूले धार्यते। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:करभूषणम्Wordnet:benমুতেহরা gujમોતીસર hinमुतेहरा kasمُوتہرا malമുതേഹാര് oriମୁତେହରା panਮੁਤੇਹਰਾ urdموتہرا noun विवाहकाले वधूवरयोः हस्ते बद्धं सूत्रम्। Ex. कङ्कणं वरस्य दक्षिणहस्ते तथा च वध्वाः वामहस्ते बध्यते। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benমঙ্গলসুতো gujકંગના kasکَنٛگنا kokहळडकुंद marकंकण oriଅଷାଢ଼ୁଆ ସୂତା panਕੰਗਣਾ tamகங்கணம் telవివాహక కడియం urdکنگنا , کنگن noun अलङ्कारविशेषः हस्ते धारणाय अलङ्कारः। Ex. शीला सुवर्णस्य कङ्कणं धारयति। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmখাৰু bdआसान benকঙ্কন gujબંગડી hinकंगन kanಕಂಕನ kasبٕنٛگٕر kokकांकणां malവള marकंगण nepचुरा oriକଙ୍କଣ panਕੰਗਨ noun अलङकारविशेषम् हस्तस्य पादस्य वा आभूषणम्। Ex. तस्य हस्ते सुवर्णस्य कङ्कणं शोभते। HYPONYMY:कङ्कणम् ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmকংকণ benকঙ্কন gujકડું hinकंकण kanಬಳೆ kasکوٚر kokकडें malവള marकंकण mniꯈꯨꯖꯤ nepकडा oriକଙ୍କଣ panਕੜਾ tamவளையல் telకడియం urdکڑا , کنگن noun विवाहितानां स्त्रीणाम् हस्तालङ्कारः। Ex. कङ्कणविक्रेता शीलां कङ्कणान् परिधारयति। HYPONYMY:काचवलयम् पटरी ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:gujચૂડી hinचूड़ी malവള marबांगडी oriଚୁଡ଼ି panਚੂੜੀ telగాజు urdچوڑی noun प्राचीने काले उपयुज्यमानः कश्चन मापविशेषः । Ex. एकं कङ्कणं द्विचत्वारिंशत् गुञ्जैः समं भवति स्म । ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:gujધગુલા hinधगुला kasدھگُلا , کور kokधगुला oriଧଗୁଲା Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP