Dictionaries | References

कङ्कणम्

   
Script: Devanagari

कङ्कणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकम् आभूषणम्।   Ex. कङ्कणं भुजायां धार्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकम् आभूषणम्।   Ex. कङ्कणं करमूले धार्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  विवाहकाले वधूवरयोः हस्ते बद्धं सूत्रम्।   Ex. कङ्कणं वरस्य दक्षिणहस्ते तथा च वध्वाः वामहस्ते बध्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अलङ्कारविशेषः हस्ते धारणाय अलङ्कारः।   Ex. शीला सुवर्णस्य कङ्कणं धारयति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अलङकारविशेषम् हस्तस्य पादस्य वा आभूषणम्।   Ex. तस्य हस्ते सुवर्णस्य कङ्कणं शोभते।
HYPONYMY:
कङ्कणम्
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  विवाहितानां स्त्रीणाम् हस्तालङ्कारः।   Ex. कङ्कणविक्रेता शीलां कङ्कणान् परिधारयति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  प्राचीने काले उपयुज्यमानः कश्चन मापविशेषः ।   Ex. एकं कङ्कणं द्विचत्वारिंशत् गुञ्जैः समं भवति स्म
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasدھگُلا , کور

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP