Dictionaries | References द दारुचितिः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 दारुचितिः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun काष्ठानां सा पीटिका यस्य उपरि प्रेतं दह्यते। Ex. अद्य भाति यद् गान्धीमहोदयस्य दारुचित्या सह सद्भावः , प्रेमः अहिंसा एतेऽपि दग्धाः। MERO MEMBER COLLECTION:काष्ठम् ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:मुः अन्तशय्याWordnet:asmচিতা benচিতা gujચિતા hinचिता kanಚಿಂತೆ kasچِتا kokसरण malചിത marचिता mniꯑꯆꯥꯛꯄ꯭ꯃꯩꯔꯤ nepचिता oriଚିତା panਚਿਤਾ tamசிதை telచితి urdچتا , Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP